________________
मूलाराघना
११.५
परिहरइ तरुणगोडी विसं व बुढाउले य आयदणे ॥ जो बस कुणइ गुरुणिदेस सो णिच्छरइ वंभं || १०८४ ॥ यः करोति गुरुभाषितं मुदा संश्रये वसति वृद्धसंकुले ॥ मुंचते तरुणलोकसंगतिं ब्रह्मचर्यममलं स रक्षति ॥ १११७ ॥ रजो धुनीते हृदयं पुनीते तनोति सत्वं विधुनोति कोपम् ॥ मानेन पूतं विनयं नयंति किं वृद्धसेवा न करोत्य भीष्टम् ॥ १११८ ॥ इति वृद्धसंगतिः ॥
विजयोदया --- परिहरइ तरुणमोठ्ठी परिहरति तरुणैः सह गोष्टी विषमिष यः, वृद्धैराकीर्णे चायतने यो यसति । करोति च गुर्खाशां स निस्तरति ब्रह्मचर्यमिति संक्षेपोपदेशः ॥ वृद्धसेषा गता ॥
ब्रह्मचर्य निर्वाहोपायमाए..-
मूलारा - विसंवा विषमिव । दुडाउले शीलवृद्धसंकुले | आयदणे स्थाने । गुरुणिदेस गुरोराज्ञां । णिच्छर निर्वाहयति । भ्रं ब्रह्मचर्यं । वृद्धसेवा ॥
अर्थ- जो मनुष्य तरुणका संग विषतुल्य समझकर छोड़ता है, वृद्ध जहां रहते हैं ऐसे स्थानों में रहता हैं. और जो गुरुओं की आज्ञानुसार प्रवृत्ति करता है वही मनुष्य ब्रह्मचर्य का पालन कर सकता है. वृद्धसेवाका प्रकरण समाप्त हुआ.
स्त्रीसंसर्गकृतदोवेक्षणं स्वमनला संम्मीदोसायि य इत्यस्य सूत्रपदस्यार्थः साध्याहारतया सुवाणामधि चिता इति वाक्यशेष
ܙܕ
आलोयण हिदयं पचलदि परिभस्स अप्पसारस्स ॥
पेच्तस्स बहुसो इच्छीण श्रणजहणवणाणि | १०८५ ॥ मानस स्वल्प सत्वस्य स्त्रीसंसर्गे विनश्यति ॥ जनस्तनाणि पश्यतो बहु चल्यते ॥ १११९ ॥
T
आश्वा
६
१९०५