________________
चूलारावना
११०४
दूषकब्ध ॥
जादो खु चारुदत्तो गोहीदोसेण तह विणीदो वि ॥ गणियासत्तो मज्जासत्तो कुलदूसओ य तहा || १०८२ ॥ चारुदत्त विनीतोऽपि जातः संमर्गदोषतः ||
सुरासक्तः कुलवूषणकारकः ।। १११५ ।।
विजयोदय- जादो खु चारुदत्तो विनीतोऽपि चातो गोष्टीदोषेण गणिकासको जातः मद्यावसकः कुल
मूलारा - विणी सुचरितः ।
अर्थ -- ज्ञानी भी चारुदत्त कुसंसर्ग गणिकामें वेश्या में आसक्त हुआ तदनंतर उसने मद्यमें आसक्ति कर अपन कुलको दूषित किया.
क्षीरा कियते ॥
( तरुणस्स विबेरगं पण्हाविज्जदि णरस्स बुहिं ||
पहाविज्जइ पाडच्छीत्र हु वच्छस्स फरुसेण ।। १०८३ || )
तरुणस्थापि वैराग्यं शीलवृद्धेन जायते ॥
क्रियते प्रस्तुतीश वत्सस्पर्शन गौर्न किम् ।। १११६ ॥
पिजयोदया--तरुणस्स वि तरुणस्यापि वैराग्यं जयते ज्ञानस्तप। वत्सस्य स्पर्शेन यथा गीः प्रस्तुतः
शीलवृद्धेभ्यो यूगोऽपिं वैराग्योत्पत्तिमाह-
मूलारा - पण्डाविज्जदि जन्यते । पण्हाविज्जादि दुग्धक्षरणं कार्यते । पाइन्छीष विशुष्कापि दुग्धरहितस्तनापि गौः । परिसेण स्पर्शेन ||
अर्थ---जैसे बछडेके स्पर्शसे गौके स्तनोंमें दुग्ध उत्पन्न होता है वैसे ज्ञानवृद्ध, वयोवृद्ध और तपोवृद्धोंके सहवाससे तरुणके मनमें भी वैराग्य उत्पन्न होता है.)
आश्वासः ६
११०४