SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ नाराधना आभाम SATATEZAMAST विजयोदया-जह जह वयपरिणामो अतिक्रामति यथा यथा पयःपरिणामो युवत्वमध्यमत्वसंनितः। रस्स परिणामो प्राणिनः परिणामः । तध तध से तथा तथा तस्य मंदा इचंति मंना भवति । कामरदिदपकीडा काभ्यन्त इति कामा विषयास्तत्र रतिपः, कीडा, लोभः लोमथ मंदविषयस्यादिरिणामन नृरेन सर संघासात् । स्वयमेशापि मंदकामादिपरिणामो भवतीति मायः॥ यद्यपि तपसैय कामरनि:पक्रीडा लोभा न्यग्भावयितुं शक्यास्तथापि बयःपरियतिरपि तदनुकूलकारणना प्रनिपद्यते इति वयोवृद्धसंसर्गस्व अपि गुणवत्वस्वापनार्थमाहमूलारा-जय जषेति-पपरिणामो युवत्वमध्यत्वसंशितः । मंदा न्यग्भूता। फामरदी विषयप्रीतिः उक्तं च यथा यथा वयोहानिः पुरुषस्य तथा तथा ।। मंदा: कामरतिक्रीडादर्परूपयलादयः ।। - :.: लोकोऽसपी: प्रथमे वयसि यः शांतः स शांत इति मे मतिः । . धातुषु क्षीयमाणेषु शमः कस्य न जायते ।। मंदकामरत्यादिपरिणामेन वृद्धेन सह संवासाम् स्वयमेव च ताक्परिणामो भवतीति मन्यसे । कुलीनान्यत्येतदुच्यते कशीलानामन्यथापि भायात् । यत्पति वयसः परिणामेऽपि कुशीलस्य कुतः शमः ।। सुपकमपि माधुर्य नोपयातीद्वारुणं ॥ यति, त्यागीजन इनका भी संसर्ग करना सद्गुणमासिका उपाय है क्योंकि यतिगणोंने तपके द्वारा विषयप्रीति कम की है. इसी अभिप्रायको स्पष्ट करते है.---- अर्थ--जैसी जैसी मनुष्य की आयु अधिक होती जाति हैं वैसा २ उसका विपयोंमें प्रेम कम होता जाता है मद, क्रीडा, और लोभ ये दुर्विकार कम होते हैं. नरुणावस्थामें इन दुविकारोंका अदमनीय वेग रहना है, मध्यमवय होनेपर इनके वेग में मंदता आती है. जिनके ये उपयुक्त विकार मंद हये हैं ऐम बद्धोकी मंगति करनेस य कामादिविकार मंद हो जाते हैं. १०९८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy