________________
मूलाना
१०९६
परदेहका उपभोग लेते समय क्यों न लज्जा उत्पन्न होगी? अर्थात ऐसे अपवित्र देहका उपभोग लेनम वह विचारी मनुष्य परावृत्त होगाड़ी
एदे अत्थे सम्मं दोर्स पिच्छंतओ णरो सघिणो ॥ ससरीरे वि विरजाइ किं पुण अष्णस्स देहम्मि ॥ १०६९ ॥
निरीक्षते यो यथुषः स्वभावं वर्चोनिवासस्य विनश्वरस्य ॥
"देहे स्वकीयेऽपि विरज्यतेऽसौ दोषास्पदायाः किन्तु नांगनाथाः ॥ ११२ ॥ इति अशौचम् ॥
विजयोदय- अत्थे देहस्स पीजणियसिस इत्येतत्सूत्रनिर्दिष्टानेतानर्थान् । देहे शरीरे पिर्किछतमो सम्यक् निरूपयन् । ससरीरे वि विरज्य बात्मनोऽपि शरीरे विरज्जति विश्कतानुदेति । किं पुणे अण्णस्स बेsम्मि किं पुनरन्यशरीरे विरक्तर्ता नोपेयात् ॥ अशुचि ॥ अशुचि व्याख्यातं ॥
मूलारा - एवे अत्थे इति - पिच्छंदओ निरूपयन् । अध्रुवत्वं ॥ अशुचित्वं ॥ ६७ ॥
अर्थ - देहका बीज, निष्पत्ति वगैरह प्रकरणों का वर्णन किया गया है. इनके स्वरूपका इस देहमें जिसने सम्यक प्रकार से विचार किया है वह पुरुष अपने शरीरसे ही विरक्त होगा फिर अन्य के देहकं विषयमें उसको क्यों न वैराग्य उत्पन्न होगा। अशुचित्वका वर्णन समाप्त
वृद्धसेवानिरूपणाय उत्तर या इत्यादिकः । शीला भवति न केवलन वयसा इत्या मेरा वा तरुणा वा बुद्धा मीलेहिं होति बुद्धीहि ॥ मेरा वा तरुणा वा तरुणा सीलेहिं तरुणेहिं ॥ १०७० || वृद्धवृद्धा नराः शीलस्तस्तम्भा यतः ॥
जायंते तरुणा वृद्धास्ततः शीलं बुधैः स्तुतम् ॥ ११०३ ॥
• विजयोदयाथेरा वा तरुणा या स्वत्रिरास्तरुणाश्च । बुड्ढा होति वृद्धा भवंति सीलेद्दि होति तरुणेहि बुि शीलैः प्रवृजे । क्षमा, मार्दयं, ऋजुत्वं संतोपं इत्यादिकं शीलशदेनोच्यते । थेरा वा तरुणा वा स्थविरास्तरणाश्व | तरुणा
आश्वासः ६
१.९६