SearchBrowseAboutContactDonate
Page Preview
Page 1113
Loading...
Download File
Download File
Page Text
________________ . महाराधना - आधास - कुणिमरसकुणिमगंध सेविंता महिलियाए कुणिमकुडी | जं होंति सोचहत्ता एवं हासावहा तेसि ॥ १०६७ ॥ अमेध्यनिर्माणममध्यपूर्ण निषेचमाणैर्वनिताशरीरम् ।। यैर्मन्यते स्वं शुचिरस्तयोधैर्हास्यास्पदं कस्य न ते भवंति ॥ १५०० ।। विजयोदया-कणिमरसकुणिमगंधं अशुचिरसमशुधिगंध । सथिता सेवमानाः । महिलियाप, महिलाया युवत्याः । कुणिमकुर्हि अशुचिशरीरकुटिं। जे होदि सोयचंता । एदं हासाव एतच्छौचत्वं हास्यावहं । तेसि तेषां ।। मूलरा—कुणिमेति-कुणिमकुडि अशुचिशरीरकुटी । सोचइत्ता शौचे चित्त येणं ते शौचचिताः शुचित्वमनसः आत्मानं शुधि भन्यमानाः । इत्यर्थः । अर्थ-जिससे अशुचि रस बहता है, जिसका गंधभी अपवित्र हैं ऐसी स्त्रीरूपी झोपडीको सेवन करनेवाले कामी पुरुष अपनेको पवित्र मानते हैं यह उनका विचार हास्यास्पद है. एवं एदे अच्छे देहे चिंततयस्स पुरिसस्स ।। परदेहं परिभोत्तुं इच्छा कह होज्ज सघिणस्स ॥ १०६८ ॥ बीजादयो येन शरीरधर्माश्चित्ते क्रियन्ते बुधनिंदनीयाः ।। निषेच्यते मेथ्यमयी न नारी कदाचनामध्यकुटीव तेन ।। ११०१॥ विजयोदया–पर्व पदे अच्छे पर्वमतानर्थान् ।देहे शारीरविश्यान । चितंतया चिनयतः । पुरिसस्स पुरुषस्य । परदेई परस्य शरीरं परिभोत्तुं परिभोक्तुं । इच्छा किह होन इच्छा कथं भवत् । सनिणरस घृणावतः । लज्जावतः। देषीजादिभावनानुभावविभावनाय गाथाद्वयमा... मूलरा-एदे बीजादीन् । सघिणस्स लज्जावतः । उक्तं च-- बीजादयो येन शरीरधर्माश्चित्ते क्रियते बुधनिंदनीयाः ।। निषेव्यते मेध्यमथी न नारी कदाचनामेध्यकुटीव तेन ।। अर्थ-इस प्रकार इस देहसे उत्पन्न होनेवाले अनेक विषयोंका जो पुरुष मनमें विचार करता है. उसको
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy