________________
लागधना
आश्वासः
यदि षण्णवति रोगाः संभवति विलोचने ।। कियंतस्ते तदा नृणां सर्वप्रापि कलेबरे ॥ १०८५ ।। कोठ्यः पंचाष्टषष्ठीच लक्षाः सह सहस्रकः॥
नवभिनवतिः पंचशत्याशीनिश्चतुर्यता ।। १०८६ ॥ विजयोदया-अदि रोगी एकाम्म चेव शामिछम्मि यदि तावदोगा एकास्मिक्षेच नये पण्णवतिसंग्या भवन्ति । सवम्मि दाई सहे समस्ते इदानी शरीरे । होदब्वं कविहि रोहिं । कतिमियाधिभिर्मवितव्यम् । वाधिगई। मलारा--जदि दा इति-कृष्णदी पण्णवतिः । दाई इदानीं।
पंचेव य कोडीओ भवंति तह असटिलक्खाई।
णय उर्दि च सहस्सा पंचसा होति चुलसीदी ॥ अर्थ-यदि एक आंखमें रोग छानवे उत्पन्न होते हैं तो सम्पूर्ण देहमें कितने व्याधि हगि, अर्थात संपूर्ण देहमें असंख्यात होंगे. व्याधिका प्रकरण समाप्त. : अध्रुवतामुत्तरया गाथया व्याचशे
पीणस्थाणिंदुबदणा जा पुव्वं णयणदइदिया आसे ॥ सा चेव होदि संकुडिदंगी विरसा य परिजुण्णा ॥ १०५५ ॥ पीनस्तनीन्दुवमा या तारुण्ये हरले मनः ।।
अनिष्टा जायते जीर्णा सेक्षुयष्टिरिवारसा ॥ १५८७ ।। विजयोन्या-पीणस्थणिदुवदणा पीनस्तनभागासंपूर्ण चंद्रानना । जा पुष्य या पूर्व । जयणयिदिया नयमवल्लभा जाता । साचेच होदि संकुडिदगी सैव भवति संकुटितननु । विरसा कामरसरद्विता । परिजुण्णा परितो जीपी जरत्कुटीय ॥
अध्रुवत्वख्यापनार्थ गाथाः पंचदश आह
मूलारा-पीणस्थणेति-पीणत्थणवयणगी पीनस्तनभागसंपूर्णचंद्रानना । जयणदरदिया नेत्रप्रिया । आसी जाता। विरसा कामरसरहिता ।