________________
मूलाराधना
मावास:
१०८५
विजयोदया—अंतो पति व मज्झे अंतर्बहिर्मध्ये । को बि सारो सरीरगो अस्थि । शरीरे के सारभूतं न किंचिदस्ति । एरंडको वा णिस्तारो सहि चेघ साररहिन समेत त्रैष ।
मूलारा-अंतो बहिं च इति-मज्झे अंतराले । सारो सेव्यं रूपं । सब्बंहि सर्वत्र ।
अर्थ--अंतमें, बाहर और मध्यमें भी इस देहमें कुछ भी सार वस्तु नहीं मिलेंगी जैसे एरंडकी लकही सर्व तरहसे सारहीन होती है वैसे इस देह में सारका नाम भी नहीं मिलेगा.
( चमरीबालं खग्गिविसाणं गयदंतसप्पमाणिगादी ।। दिवो सारो ण य अधि कोई सारो मणुस्स देहम्मि ॥ १०५१ ।। । यमरीणां कचं क्षीरं गवां शृङ्गाणि खजिना ॥
भुजंगानां मणिः पिच्छं बर्हिणां करिणां रदः ॥ १८२ ।। बिजयोदया-चमरीवालं चमरीरोमाणि । खम्गिविसाणं गिनां मृगागा विषाणं । गजानां ताः । सर्माण ग्वादिकं च । सारभूतं । प य अन्थि कोह सागे गणुस्संदहम्मि नास्ति किचिन्सार मनुष्य देहे ॥
लगलं मुन्तं दुई गोणीए रोयणा य गोणस्त ॥ . सुचिया दिछा ण य अस्थि किंचि सुचि मणुयदेहस्स ॥ १.५२ ॥ । कस्तूरिका कुरगाणामित्थं सारो विलोक्यते ।।
शारीरे न पुनर्नृणां कोऽपि कापि कदाचन ॥ १०८३ ।। विजयोदया-असुह॥
मूलारा-चगरी प्रति-बमरीवाला अरण्यावीपुच्छकेमाः । खग्गिविसाणं गडकझंग । मणिगादी आदिशब्देन मयूरबर्हमृगकस्तृरिकादिकं । अत्र संस्कृतटीकाकारः कण्णेनु कणगूधो इत्यादिगाथात्रयं पूर्वमूत्रे पठित्वा । विठ्ठापुण्णो इत्यादि गाथानवकं निगमब्याख्यानमापनि । अशुचीति च बीजानिभिरष्टाभिरपि समयनात । एवं च सति द्वादशसूत्री तेन नेष्टा ज्ञायते । अस्माभिस्तु प्राकृतदीकाकारादिमतेनैष व्यास्यायते । अन्ये त्वसारत्वप्रेक्षणमाशौचान्तर्गमयन्ति |
तथा च तत्पाठः-शेयानि बीजनिष्पत्तिक्षेत्रांधोजन्मद्धिभिः ।
-
-
१०८५
-
-
--