________________
मूलारावना
१०७९
मूळारा-जदि इति-मच्छियापत्त सरिसियाए मनिकापक्ष्मतुल्यया । आउ स्पष्टुं आलिंगितुं वा । अवयवाः || अर्थ- मक्खीके पंख के समान पतली त्वचासे यह शरीर यदि नहीं ढका होता तो दुर्गंध से भरे हुए इस शरीरको स्पर्श करनेकी किसको इच्छा होती ? अर्थात् कोई भी इसको छूना नहीं चाहता
कण्णेसु कण्णगृधो जायदि अच्छी चिकणसूणि । साधोसिंघाणयं च णासापुडे तहा ॥। १०४० ॥ कर्णयोः कर्णोऽस्ति तथाक्ष्णोर्मलमश्रु च ॥ मित्राणकावो निंया नासिकापुटयोर्मलाः ॥। १०६७ ।।
विजयोदया करणे कर्णयोः कल्पणगृधो कर्णमूथः । जायदि जायते । अरु दिव । णासाधो नासिकामल सिंघाण व सिंघाणकं व णाखासु नासापुटोः ।
महारा- कण्णेसु इति कण्णे कर्णविवरयोः । कृष्णगृधो कर्णोद्भवो मलः । चिक दूषिका। जामागूनो नासिको वो मटः । सिंघाणयं नासा स्रावी श्रेष्मा ||
णोः चिकणि मलम
अर्थ- कानमें कर्णगूथ अर्थात् कर्णमल पैदा होता है. आखांमें नेत्रमल होता है, और आंसु उत्पन्न होते हैं. नाकर्मे घट्टमल और पतला मल उत्पन्न होता है.
खेलो वित्तो सिंभो वमिया जिन्भामलो य दंतमलो ॥
लाला जायदि तुंडम्मि मुत्तपुरिसं च सुक्कमिदरत्थे ॥ १४१ ॥
लालानिष्ठीवन श्लेष्मपुरोगा विविधा मलाः ॥ जायंते सर्वदा व वंलकीदाकुलत्रणे ॥ १०६८ ।।
ये मेहगुवयोः सन्ति वर्षोमूत्रादयो मलाः ॥
न वक्तुमपि शक्यते वीक्षितुं ते कथं पुनः ।। १०६९ ।।
आश्वासः
두
१०७९