________________
मुलाराधना
आश्चम
१०७५
मूलारा-पामगासयत्था इति-पकामगासयत्था पकाशये आमाशये च स्थिताः । अंतगुंजाओ अंत्रयष्टयः1 कुणिमस्स कुथितस्य । आसया आश्रयाः।। । अर्थ- पक्वाशय और आमाशयमें सोलह आतें रहती है. मनुष्यक देहमें दुर्गध मलके सात आशय हैं. '
• थूणाओ तिण्णि देहम्मि होंति सत्तुत्तरं च मम्मसदं ॥
णव होंति वणमुहाई णिच्च कुणिमं सवंताई ॥ १०३२ ॥ नव संति व्रणास्यानि मुच्यमानानि कश्मलम् ।।
तिम्रः स्थूणाशतं देहे मर्मणां सप्तसंयतं ।। १:५९ ॥ विजयोदया-धूणायो तिणि देहम्मि होति स्थूणास्तिस्रो भवन्ति । वहे सत्तुत्तरं च मम्मसद मर्मणां शतं समाधिकं । णब होति वणमुहाई व्रणमुखानि नव भवति । णिश कुणिम नित्यं कुथितं नवन्ति ।
मूलारा-चूणाओ इति । थूणाओ वातपित्तश्लष्माणः । मम्मसद मर्मशतं । सबताई यति सवति सति ।।
अर्थ- इस देहमें तीन स्थूणा हैं. और एकसो सान मर्मस्थान है. और नउवणमुख हैं जिससे नित्य दुर्गंध स्रवता है.
देहम्मि मच्छुर्लिंगं अंजलिमित्तं सयप्पमाणेण ॥ अंजलिमित्तो भेदो उनोवि य तत्तिओ चेव ॥ १०३३॥ शुक्रमस्तिष्कमेदांसि प्रत्येक सूरयो विदुः॥
स्वकीयांजलिमानानि मनुष्याणां कलेवरे ॥१.६०॥ विजयोदया-चेहम्मि शारीरे । मच्चालिग मस्तिष्क अंजलिमित्तो सगपएमाणेण खांजलिप्रमाणं परिच्छिन्न । मेदोऽध्यंजलिप्रमाणं । ओजोषि तत्सिगो प्रेथ । शुक्रमपि तायम्माश्रमेव ॥ मूलारा-देहम्मि इति । मच्छुलिंग मस्तिष्क दहियलीत्यर्थः । सगा स्वकीयं। ओजो शुक्र । तत्तिगोतावन्मात्र
तक्तं प-शुक्रमस्तिष्कमेदांसि प्रत्येक सूरयो विदुः ।
स्वकीयांजलिमानानि मनुप्याणां कलेवरे ॥
७५