________________
3SEX
मूलागतना
आर
-
१०७६
।
! अर्थ- इस दहमें मस्तिष्क एक अंजलिप्रमाण है. अर्थात् वह अपने अंजलिप्रमाण जानना. मेद और ओज' अर्थात् शुक्र ये दोनों भी स्वांजलि प्रमाण समझने चाहिये. )
तिणि य वसंजलीओ छच्चेव य अंजलीओ पित्तस्स || सिंभो पित्तसमाणो लोहिदमदाढगं होदि ॥ १०३४ ॥ षडंजलिमितं पित्तं वसांजालनयममा ।।।
श्लेष्मा पित्तसमो रक्तम ढकमितं मतम् ।। १०६१॥ बिसयोदया-तिविण य वसंजलीयो तिम्रो यसांजलयः । छरचेयाय अंजलीयो पित्तस्स वडजलयः पित्तस्य । सिंमो पित्ससमाणो लेष्मा पित्तप्रमाणः । लोहिदमसादगं होदि लोहितोऽप्यर्धाटकं भवति ॥
मूलारा--तिणि इति-बसंजलीओ वसाया अंजलयः । अद्धाहगं द्वात्रिंशत्पलमात्र । । अर्थ-वसा नामक धातु देहमें तीन अंजलिप्रमाण रहती है, पित्तका प्रमाण छह अजुलि है. श्लेष्म अर्थात कफका भी इतना ही प्रमाण है. रुधिरका प्रमाण आधा आढक है.
मुत्तं आढयमे उच्चारस्स य हवंति उप्पच्छा ।। वीसं महाणि दंता बत्तीसं होति पगदीए || १०३५॥ षदमस्थपमितं बचों मूत्रमादकप्रमम् ।।
मम्बानां विंशतिर्दन्ता द्वात्रिंशत्प्रक्रता भताः ।। १०६२ ॥ विजयोदया-मुसं आढयमेतं मूत्र आढकमात्र । उच्चारस्स यति छएच्छा पदप्रस्थप्रमाण उच्चारः । वीस पहाणि विशतिसंख्या नखानां । दंता बसीस होति द्वात्रिंशद्रयन्ति वताः । पगदीए प्रकृस्या ||
मूलार'-मुत्तं इति । उच्चारस्स पुरीपस्य । छापच्छा षट्प्रस्थाः प्रस्थः पोडशपलानि । पगदीए प्रकृत्या अन्तपिकमिदं ॥