________________
मूलाराधना
१८७४
विजयोदयाचारि सिराजाबाणि चत्वारि शिराजालानि शिरासंधाताः । सोलस य कंडराणि तहा। षोडश कंडर संशितानि । तया छचेच सिराकुचा पडेच शिरामूलानि । देशे दो मंसरज्जू य शरीरे मांसरज्जूश्यं ॥
मूलारा -- चत्तारि इति सिराजालागि शिरासंघाताः । कंडराओ रक्तपूर्ण महाशिराः । कंडराणि तहा इत्यपि पठन्ति । शिराकुखा शिरामूलानि । सरज्जू पृष्ठोदराश्रिते ।
अर्थ – शिराओंके चार जाल हैं. सोलह कंडरा है. छह सिराओंके मूल हैं. और देहमें दो मांसरज्जु हैं.
स्वाधा
सत्त तथाओ कालेज्जयाणि सत्तेव होंति देहम्मि ||
देहम्मि रोमकोडीण होंति सीदी सदसहस्सा ॥ १०३० ॥ कायकानि सप्तांगे त्वथः सप्त निवेदिताः ॥ सर्वत्र कोटिलक्षाणामशीती रोमगोचरा ।। १०५७ ।।
विजयोदयासत तथाओ सह त्वचः । कालेजगाणि सत्तेव दौति देहम्मि सय कालेयकानि देहे । देवम्मि रोमकोडी हाँसि सौदी सदसहस्सा शरीरे रोमकोटीमां अशीतिशतसहस्त्राणि ॥
मूलारा - सन्त तयाओ इति । तया त्वचः । कालेजयाणि कालेयकानि मांसखंडानि । असीदि अशीति । सदसहस्सा लक्षाणि ॥
: अर्थ - इस शरीर में सात त्वचा हैं. और सात कालेयक है. और अस्सीलाख कोटि रोम हैं.
कामयासयत्थाय अंतगुंजाओ सोलस हवंति ॥
कुणिमस्त आसया सत्त हुंति देहे मनुस्सस्स || १०३१ ॥ } आमपकाशयस्थानं पोटशैवांत्रययः ॥
कुथितस्याश्रयाः रूत शरीरं सन्ति मानुषे ।। १०५८ ।
विजयोदयापकामयासयत्था पकाशये आमाशये अवस्थिताः । अंतगुंजाओ क्षेत्रययः 1 सोलस हवंति षोडशैघ भवन्ति । कुणिमस्त आसया कुथितस्य आश्रयाः सप्त भवन्ति देद्दे मनुजस्य ॥
आश्वासः
६
१०७४