________________
RamaithuainteAdarmathakareMMS
मूलाराधना
आश्रातः
न च तदसंशिष्यस्ति ।मार्गस्य दूरणं, मार्गनादान, उन्मार्गप्ररूपण, मार्गाप्ररूपण, मागस्थानां भेदकरण मिध्यादर्श नशल्यानि!
तत्र निदानं त्रिविध प्रशस्तमप्रशस्त मांगकृतं चेति । परिपूर्ण संयममायायतकामस्य जन्मांतरे पुरुषादिप्रार्थना प्रशस्तं निदान, मानकपायप्रेरितस्य कुलरूपादिप्रार्थनमनागतभवविषयं अप्रशतं निदानं । अथवा क्रोधाविष्टस्य स्वशत्रुयधप्रार्थना वशिष्ठस्यवोग्रसेनोन्मूलने । रह परत्र च भोगा अपि इत्थंभूता अस्माइत. शीलादिकाद्भवस्थिति मनःप्रणिधानं भोगनिदान । असंयत्तसम्यम्दष्टेः संयतासंयतस्य पा निदानशल्यं भवति । पार्श्वस्थादिरूपेण चिरं विहत्य पधादपि आलोचनामंतरेपण यो मरणमुपैति तन्मायाशल्यं मरणं तस्य भयति । एतय संयते. संयतासंयते, अविरतसम्यग्दृष्टावपि भवति ।
बलायमरणमुच्यते-विनययावृत्त्यादायकृतावरः, प्रशस्तयोगोशहनालसा, प्रमादवान्यतेषु, समितिषु, गुप्तिषु च खचीर्यनिगृहनपरः, धर्मचिंतार्या निया घूर्णित इव ध्याननमस्कारादेः पलायते अनुपयुक्ततया, पतस्य मरण बलायमरणं । सम्यक्त्वपंडिते, मानपंडिते, चरणपंडिसे च बलायमरणमपि संभवति । ओसण्णमरणं ससल्लमरणं च यदाभिहितं तत्र नियमेन बलायमरणम् । तस्यतिरिक्तमपि बलायमरणं भवति । निशल्यः संषिलो भूत्वा चिरं रत्नत्रयमवृत्तस्य संस्तरमुपगतस्य शुभोपयोगात्पलायमानस्य शुभस्य भाषस्थामवस्थानात् ।
वसहमरणं नाम-आर्ने रौद्रे च प्रवर्तमानस मरणं तत्पुमचतुर्विध-इंदियषसहमरणं, वेदणाषसट्टमरणं, कसायवसहमरण, नोकसायवसहमरण इति । ईदियवसमरणं यत् तत्पंचविध इंद्रियषिषयापेक्षया। सुरैनरैस्तिर्यभिरजीपैश्च कृतेषु ततषिततघनमुषिरेषु मनोनेषु रक्तोऽमनोकेषु शिष्टो मृतिमेति । तथा चतुःप्रकारे आहारे रक्तस्य दिस्य वा मरणं, पूर्वोक्तानां सुरनरादीनां गंधे विएस्य रक्तस्य वा मरणं, तेषामेव रूरे संस्थाने वा रक्तस्य द्विष्टस्य वा मरणं, तेषामेच स्पर्श रामचतो पवतो या मरणं । इति इंद्रियानिद्रियातवशमरणविकल्पाः ।
घेदणावसहमरणं दिभेदं समासतः । सातवेदनावशार्तभरणं असातवेदनावशार्तमरणं । शारीरे मानसे वा दुःख्ने उपयुक्तस्य मरणं दुःखयशार्तमरणमुच्यते । यो दुःखेन मोहमुपागतस्तस्य मरणमिति यावत् । तथा शारी मानसे या सुखे उपयुक्तस्प मरणं सातबशार्तमरण ।
कषायभेदात्कषायवशार्तमरणं चतुर्विध भवति । अनुचंधरोषो य आत्मनि परत्र उभयत्र रामारणवशोऽपि मरणवशः भवति । तस्य क्रोधवशार्तमरणं भवति । मानवशार्तमरणमष्टविधं भवति । कुलेन, रुपेन, चलेन भतेन पेश्वर्यण, लाभेन, प्रया, तपसा वा आत्मानमुत्कर्पयतो मरणमपेक्ष्य, विख्याते विशाले उशते फुले समुत्पमोहमिति मन्यमानस्य मृतिः कुलमानवशातमरणम् । निरुपहतपंचेंद्रियसमग्रगानस्तेजस्वी प्रत्यप्रयौवनः सकलजनताचेतासम्मदकररूप इति भावयतो मृतिः रूपवशार्तमरणं । वृक्षपर्वतायुत्पाटनक्षमोऽहं योधवानई, मित्राणां च बलं ममास्ति इति यला. भिमानोशहनान्मानवशार्तमरणं | बहुपरिवारोबटुशासनोऽहं प्रति ऐश्वर्यमानोन्मत्तस्य मरणं मानवशार्तमरणं । लोकवेदः समयसिद्धान्तशास्त्राणि शिक्षितानि इति श्रुतमानोग्मत्तस्य मरणं श्रुतमानवशासमरणमुच्यते। तीक्ष्णा मम बुद्धिः सर्वत्राप्र
FRIENTERSTARStanAmA