________________
ठाराधना
आयातः
Festerter0HERST
सिहता इति प्रहामत्तस्य मरणं प्रशाषशार्तमरणमुच्यते । व्यापार क्रियमाणे मम सर्वत्र लामो जायते इति काम मान भाषयतो मरणं लामवशार्समरणम् । तपो मयानुष्ठीयते अन्यो भत्सराचरणे नास्ति इति संकल्पयतस्तपोमामवशात मरणं भवति । माया पंचषिकरपा निकतिः, उपधिः, सातिप्रयोगः, प्रणिधिः प्रतिकुंचनमिति । भतिसंधानकुशलता धने कार्ये था कटाभिलाषम्य धनना निकृतिः उन्यते । वहा पहाच धर्मध्याजेन स्तन्याविदोषे प्रवृत्तिरपधिसंहिता माया । अर्थेषु विसंवादः स्वहस्तनिक्षिप्तवव्यापकरणं, दूषणं, प्रशंसा वा सातिप्रयोगः । प्रतिरूपद्रव्यमानकरणानि, ऊनासिरिक्तमान, संयोजमया व्यषिनाशनमिति प्रणिधिमाया । आलोचनं कुर्वतो वोपविनिगूडने प्रतिकुंचनमाया । एवंविधमायायशर्तमरणं । उपकरणेषु, भक्तपानक्षेत्रेषु, शरीरे, निवासस्थानेषु च इच्छा मूली च बहतो मरणं लोभवशार्तमरणं । हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुंचपुंसकवेन्दे मूढमतेमरणं नोकपाययशार्तमरणं । नोकपायवशाते. मरणमुपगतो जायते मनुजतिर्यग्योनिथु, असुरेषु, कंदर्पेषु, किल्बिषिकेषु च मिथ्याऐरेतदेवं बालमरणं भवति । दर्शनपंडितोऽपि अविरतसम्यग्दृष्टिः संयतासंयतोऽपि चशामरणमुपैति तस्य तद्वालपंडितं भवति दर्शनपंडितं था।
अप्रतिषिद्धे अननुशाते च हे मरणे । विप्पाणसं गिडमितिसंहिते कृते प्रवर्तते । दुर्भिक्षे, कांतारे, दुरुत्तरे, पूर्वशत्रुभये, दुष्ठनपभये, स्तेनभये, तिर्यगुपसमें पकाफिनः सोमशक्ये ब्राह्मवतनाशाविचारित्रपणे च जाते संविग्नः पापभीरुः कर्मणामुदयमुपस्थितं ज्ञात्वा तं सोदुमशक्तः तनिस्तरणस्यासन्युपाये सावधकरणभीरु विराधनमरणभीरुश्च एतस्मिन् कारणे शाते कालेऽस्मिन् किं भवेत्कृशलमिति गणयतो ययुपसर्गभयत्रासितः संयमाचश्यामि ततः संयमभ्रो वर्शनावपि न वेदनामसक्लिष्टः सोढुं उत्सदेत ततो रत्नत्रयाराधनाच्युतिर्ममेति निश्चित मतिर्निर्मायवरणदर्शनविशुद्ध, धृतिमार, मानसहायोऽनिदानः, हेदन्तिके, आलोचनामासाध कृतशुद्धिः, सुलश्या, प्राणापाननिरोघे करोति यत्तद्विपाणसं मरणमुच्यते । शनग्रहणेन यद्भवति तद्विद्धपुष्टमित्युच्यते । मरणाविकल्पसंभवप्रदर्शनमिदं सर्वष कर्तव्यतयोपविश्यते । प्रायोपगमनमगिणीमरणं भक्तप्रत्याख्यान इत्येतान्येबोसमामि पूर्षपुरुषः प्रय तितानि । एवं दिनमात्रेण पूर्वांगमानुसारि सप्तदशमरणव्याख्यानमत्रोपकान्तं ।
ATOTARA
अथाह शिष्यः । आयुःसंज्ञकपुद्गलगलनं मरणमिष्यते तत्किल सप्तदशप्रकारं । तदिह कतिधा भवद्भिरभि धास्यते ? आराधनानुगतमरणस्यैवेद शास्ने विधेयत्येनेष्टत्वात् । तद्वाक्यानुसारितथा सूरिरिदमाइ--
मूलारा-सचरस सप्तदश | जिणवयणे जिना इह गणधरास्तेषां पचनं तद्रचितं सूत्र नस्मिम् । अयमर्थःन केवलं तीर्थकरैमरणानि सप्तदश देशितानि यात्रता गणवरैरपि स्वसूत्रे तानि तावन्त्येयोपनिषद्वानि । उत्तरवाक्य च शब्दोऽत्र योज्यः । तत्वषि सेष्वपि वीर्थफरोपविष्टगणवरोपनिषद्धेषु सप्तदशमरणेषु मध्ये पंचविधसंगहेण-पंचानां प्रकाराणां संक्षेपण । एतेनेदंयुगीनविनेयजनानुरोधेन प्रशस्तररूपतया कृत्येतररूपतां गतानि पंच मरणान्यहं वक्ष्यामीति