SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्विासः शस्त्रेण, विपेण, उनकेन, मरुत्पपातेन उच्छ्वासभिरोधन, अतिशीतोष्णपातेन, रज्वा, क्षुधा, तृषा, जिलोत्पाटनेन, विरुवाहारसेचनया वाला मृति टोकन्ते. कुतश्चिनिमित्ताजीवितपरित्यागैषिणः काले अकाले वा अध्यवसानादिना यन्मरण जिजीविषोः तद्वितीयं । पतैलिमर पौटुंगतिगामिनो नियन्ते । विषयव्यासक्तबुद्धयः अज्ञानपरलावगुंठिताः, ऋद्धिरससातगुरुकाः । बहुतीनपापकर्मानवद्वाराण्येतानि बालमरणानि जातिजरामरणव्यसनापादनक्षमाणिः || पंडितमरणमुच्यते--व्यवहारपंडितः, सम्यक्त्वपंडिता, मानपंडितश्चारित्रपंडितः रति चत्वारो विकल्पाः । लोकवेदसमयध्यबहारनिपुणो व्यवहारपंडितः, अथवाऽनेकशास्त्रज्ञःशुश्रूषादियुद्धिगुणसमन्वितः व्यवहारपंडितः, क्षायिकेण, क्षायोपशमिकेनौपशमिकेन चा सम्यग्दर्शनेन परिणतः वर्शनपंडितः । मत्यादिपंचप्रकारसम्यग्नानेषु परिणतः ज्ञान पंडितः । सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसापराययथाख्यातचारित्रेषु कस्मिंश्चित्मवृत्तश्चारित्रपंडितः । रए पुनर्न ज्ञानदर्शनचारित्रपंडितानां अधिकारः । व्यवहारपंडितस्य मिथ्याचऐः चालमरणं यथा भवति सम्यम्दष्टे स्तदेव दर्शनपंडितमानी शति । नासो गरने, रिमाले दोसिस च रेषु, द्वीपसमुदेषु च सानपंडितमरणानि च तेश्च । मनुष्यलोके एच केवळमनापर्ययज्ञानपंडितमरणं भवति । - ओसष्णमरणमुच्यते-निर्याणमार्गप्रस्थितासंयतसार्थीयो हीनः प्रच्युतः सोऽभिधीयते भोसण्ण इति । तस्य मरण भोसपणमरणमिति । ओसपणग्रहणेन पार्श्वस्थार, स्वच्छदार, कुशीलाः संसक्ताम्म झम्ते । तथा चोकम् ॥ . पासस्थो सच्छंदो कुसील संसत होति ओसण्णा ॥ जं सिद्धिपच्छिवादो मोहीणा साधु सत्थादो ॥ के पुनस्ते ? ऋद्धिप्रिया, रसेप्चासत्ताः, दुःखभीरवः सदा दुःरकातराः, कषायेषु परिणताः, संशावशगाः, पापभुताभ्यासकारिणः, प्रयोदशविधासु कियास्थलसाः, सदा संक्लिएचेतसः, भक्ते उपकरणे च प्रतियज्ञाः, निमित्तमंत्रोषध योगोपजीचिनः गृहस्थयावृत्त्यकराः, गुणहीना गुप्तिषु समितिषु चानुद्यताः मंदसंबेगा दशभकारे धर्मे अकृतबुद्धयः शाचलचारित्राः आसन्नात्युच्यते । पर्वभूताः संतो मृत्वा चराका भचसहस्रेषु भ्रमन्ति । दुःखानि भुक्त्वा भुक्त्वा पाश्चेस्थ' रूपेण सुचिरं विहत्यान्त आत्मनः शुद्धि कृत्वा यदि मृतिमुपैति प्रशस्लमेघ मरणं भवति । सम्यग्दृष्टेः संयतासयतस्य चालपंडितमरणं यतीसावुमयरूपो चालः पंडिता । स्थूलतात्प्राणातिपातादेविंग. मणलक्षपी चारित्रमस्ति दर्शनं च ततश्चारित्रएडितो दर्शनपंडितश्च कुतश्चित्सूक्ष्मावसंयमादनिवृत्त इति चारिप्रवालः । तनु बालपंडितमरणं गर्भजपु पर्याप्तकेषु तिर्यक्षु मनुजेषु भवति । दर्शनपडितमरण तु तेषु देवनारफेषु । सशस्यमरण द्विविध यतो द्विविध शल्यं ज्यशाल्यं भावशल्यमिति । मिथ्यादर्शनमायानिदानशल्यानां कारण कर्म दृश्यशल्यं । ग्याल्येन सह मरणं पंचानां स्थावराणां भवति असंज्ञिनां प्रसानां च । ननु द्रव्यशल्यं सर्वधास्ति सकिमुच्यते स्थाचराणामिति । भाचशल्यविनिर्मुक्त द्रव्यापमपेक्ष्यते । एतदुक्तं-सम्यक्त्वातिचाराणा दर्शनशल्यत्वात्स म्यग्दर्शनस्य च स्थावरेषु अभावात् असेषु च विकलेंद्रियेषु। इदमेव स्यादनागते काले रति मनसः प्रणिधानं निदान । - - RAATES -
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy