________________
आश्वासः
मूलाराधना
प्रयोज्य अपेक्ष्य मायुष उवयो नाम्यथा ततो मायुष्कस्योरुदयः । एवमेकस्यायुष्कर्मणः एकैप प्रकृतिरुवेत्येकस्यात्मनस्तस्मादेकैकायुकमकतिगलनरूपामेष भूतिमुपैति । तदेतत्प्रकृतिमरणं।
भवधारणकारणत्वंपरिणताना पुत्रकामा डावात्मप्रवेशष्यवस्थितिरित्युच्यते । भारमनः कषायपरिणाम साकारी पुकानां स्निग्धताया. .परिणामिकारणं तु तदेय पुबलदम्य । सा चैषा स्थितिरेकाविककोचरा देशोनश्यखिचात्सागरोपमाणां यायता समयास्ताषनेदा उत्कर्षस्थितिःभेतमुहर्तभवा परा। तस्या वीषय व कमणावस्थितायाः विनाशावात्मनो भवति स्थित्यावीचिकामरण 1
भषांतरप्राप्तिरगतरोपापपर्वभवाविगमन सहरमरणं । तत्वनंतशः प्रामे जीवेनेति शातयं तेन तद्भवमरणं न दुर्लभम् ।
अनुभवावीचिकामरणमुख्यते-कर्मपुद्गलानां रसः अनुभव इत्युच्यने, स प परमाणुषु पोढा वृद्धिहानि रूपेण थापीचय इव क्रमेणारस्थितस्य प्रलयोऽनुभवावीचिमरण ।
आयुःसंहितानां पुद्गलानां प्रदेशा जयभ्यनिषेकादारभ्य एकादिवृद्धिक्रमेणावास्तवीवय इय तेषां गलनं प्रदेशाधीचिकामरणं ।
___ अपधिमरण नाम कथ्यते यो यादृशं मरणं सांप्रतमुपैति तादृगेय मरणं यदि भविष्यति नदवधिमरण । तदिवविध देशापधिसरणं सर्वाधिमरण इति ।
नत्र सर्वावधि मरण नाम यदायुर्यधाभूतमुदेति सांप्रतं प्रकृतिमिधल्यनुभवप्रदेशस्तथानुभूतमवायुः प्रकृन्यादिविशिष्ट पुनबध्नाति उदेण्यति च यदि तत्सर्वावधिमरणं ।
यत्सांप्रतमुदेयायुधामूतं तथाभूतमेव बनाति देशतो यदि नद्देशावधिमरणं । एतदुक्तं भवति देशतः सर्वतो वा सादृश्येन विशेपितं मरणमवधिमरणमिति | सांप्रतेन मरखोनासादृश्यभावि यदि मरणमातमरणं उच्यते, आदि। शम्नेन सांप्रत प्राथमिकं मरणमुच्यते तस्य अंतो बिनाशभावो यस्मिन्नुप्सरमरणे तरेतवायंतमरणं अभिधीयते । प्रकृति स्थित्यनुभषप्रवेशैर्यथाभूतैः सप्रितमुपैति मृति तथाभूतां यदि सर्वतो देशतो था नोपैति तवायंतमरणं ।
पालमरणमुच्यते-बालस्य मरणं पालमरण, स च याला पंचप्रकारः अव्यक्तवालः, व्यवहारबाला, शानपाला, दर्शनकाला, चारित्रवाल इति । भव्यतः शिशुः धर्मार्थकामकार्याणि यो न बेसिन ना, तदाचरणसमर्थशरीरः सोऽ. व्यक्तबालः । लोकथेवसमयब्यवहारान्यो न ति शिशुर्यासो व्यवहारपालः | मिथ्याहएयः सर्वथा तस्वधयानरहिताः वर्शनयालाः । वस्तुयाथात्म्पमाधिनानन्यूमा शानबालाः । प्रचारित्राः प्राणभूतश्चारित्रबालाः । पतेर्षा पालानां मरणं बालमरणं । एतानि च अतीते काले अनंतानि । अनंताब मृतिमिमां प्रपते । इह दर्शनबालो गृहीतः नेतरवाला कथं ? यस्मात्सम्यग्दृष्टेरितरवालत्वे सत्यपि वर्शनपंडिततायाः सद्भावात्पंधितमरणमेवेष्यते ।
दर्शनवालस्य पुना संक्षेपतो द्विषिधं मरणमिष्यते । इच्छया प्रवृत्तमनिच्छयेति च । तयोरायमग्निना धूमेन,
मा