SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आश्वासः युलाराधना ८६ तथा घोक्तम् आउगवसेण जीवो जायदि जीवदि य याउगस्सुदये । अण्णाउगोदये था मरदि य पुयाउणासे घा ॥ इति ॥ अद्धाशब्देन काल उच्यते । आउगशब्देन द्रव्यस्थ स्थितिः, तेन द्रव्याणां स्थितिकालः अद्धायुरित्युत्यते त्यापेक्षया ट्रष्यायामनाथानिधनं भवत्यशायुः । पर्यायार्थापेक्षया चतुर्विध भवत्यनाद्यनिधनं, साद्यनिधन, सनिधनमनादि. सादिसानिधनामति । चैतन्यरूपादिमत्यगतिस्थितिहेतुत्वादिसामान्यापेक्षया अनाद्यनिधना स्थितिः 1 केवलझानादिकानां सादिर भव्ययस्य नायिसाधमता, सादिसनिधनता कोणादीनाम् । अथवा द्रव्यशेत्रकालभाषानानित्य चतुर्विधा भवति स्थितिः । पतस्यायायुषो वशेन भवधारणायुषो निरूपणा भरति । आयु:संहिताना कर्मणां पुलद्रव्यतया आयुःस्थितेन द्रव्यस्थितेरत्यताम्यधात्वं । अथवा अनुभूयमानायुसिमकपुद्गलगलनं मरणं । तानि मरणानि । ससरस सप्तदश । देसिवानि कथितानि । तित्थंकरहिं तीर्थकरैः । शिणवयणे जिनानां बचने । ननु तीर्धक रक्तानि इत्यनेनैष गतं कि जिनवचनप्रहणेन ? नैष दोषः। जिनशचेन गणधरा उच्यन्ते । अंतरेण घशम्ब समुश्चयाथंगतिः । तत्राय संबंध:-जिनघबने च कि सप्तदशमरणानि । पतेन तीर्थकृतो गणधराध मरणविकल्पानुपादितवन्तः। तवुभयवचनसिद्ध प्रमाणभविशंकनीयमित्येतदाचष्टे -१ आवीचिमरण २ तद्भषमरणं ३ अवधिमरणं ४ आदिअंतायं ५ बालमरणं ६ पंडितमरणं ७ मासण्णमरणं ८ बालपंडिद ९ ससलमरण १० बलायमरणं ११ पोसहसरण १२ पिप्पाणसभरणं १३ गिद्धपुछमरण १४ मत्तपश्चनमार्ण १५ पाउषयमणमरणं १६ इंगिणीमरण १७ केवलिमरणं चेति । तेषां स्वरूपता यथागर्म संक्षेपतो निरूप्यते॥ पीधिशदस्तरंगाभिधायी श्रीचिरिष वीचिरिति । भायुष उदये वर्तते । यथा समुशादी बीचयो नैरंतयेणोलच्छन्ति एवं समेण आयुष्काप कसे मनुलमपमुदेति इति तदुक्य भाषीचिशष्देन भग्यते। मायुषः अनुभवर्न जीवितं, तब्य मतिसमयं जीषितमंगस्य मरणे। मतो मरणमपि अत्र आधीचि, उदयावनंतरसमये मरणमपि वर्तते इति । तत्पुनराधीचिकामरण अनादिसनिधन भन्यानां 1 ननु सिवानामेष मरणं विच्छिन्तिमुपयाति नेतरे ते च नमज्याः। भविव्यत्सिवस्वपर्याया विभत्र्याः। सिद्धास्वधिगतसित्वपर्यायास्सतः फिमुच्यते भव्यानामनादिसनिधनमिति । 'मवियाणमणादियं मरण आधीचिग सणिधणं च'इति यदेवाधिमतभव्यत्वपर्याय द्रव्यं तदेवेदमिति कृत्वा भव्यानामित्युकं इति नियतम् । अभव्यानां पुनरुदयं प्रति सामान्यापेक्षयाऽधीचिकमनादिनिधनं । मवापेक्षया क्षेषाधपेक्षया च सादिर्क | चतुर्णामायुकाणां मध्ये योर्यचपि सत्कर्मता तथापि एकस्यैवायुष उदयः । द्वयोः प्रकृत्योः सत्कर्मता सह भवति । उच्यते-तिर्यस्मनुध्यायुष्कयोः सर्वैगयुकैः सह सत्कर्मता देवनारकायुष्कयोस्तिर्यमानवायुकाभ्यां सत्कर्मता । भवनु नामैषां सन्कमव्यवस्था । वयोरायुष्कमास्योः किं तयुगपदुदयः १ अयोच्यते-अनुभूयमानप्रतिस्थितीनामुपरि इतरस्यायुषो निधेको यतस्ततो न युगपदायुकप्रकृत्योरखयः । किं च यस्मादेकस्प जीवस्य द्वयोर्भवयोर्गत्योर्वा न संभवः । भवं गति च
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy