SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः भूलभरा समझना चाहिये. अतः इस दृष्टांतके अनुसार रत्नत्रयाराधना मरणसमयमें किसी. एकादे मनुष्यको हो गई हो तो सर्वत्र यह नियम प्रमाणभूत नहीं है, पीठिका समाप्त. मरणाणि सत्तरस देसिदाणि तित्थंकरहिं जिणचयणे ॥ तत्थ विय पंच इह संगहण मरणाणि वोच्छामि || २५ ।। विस्तरेणागमोक्तेषु मध्ये सप्तदशस्वहम् ।। मरणान्यत्र पंचैव कथयामि समासतः ।। २८॥ विजयोदया-मरणान्यनेकप्रकाराणि इति शास्त्रान्तरे निर्दिष्यानि । तेष्विह निरूप्याणीमानीति निरूपयितुं इदमुत्तरं सूर्य मरणाणीति । मरणं विगमो विनाशः विपरिणाम इत्येकोऽर्थः । तच मरणं जीवितपूर्व । जीवित स्थितिरविनाशोऽवस्थितिरिति यावत् । स्थितिपूर्वको विनाशः । यदस्थितिकं तघ्न विनश्यति यथा चंध्यासुतः । तथा च स्थितिरहितं वस्तु क्षणिकवादिनिरूप्यं । जीवितं जन्मपुरोगे । अनुत्पत्रस्य स्थित्यभाषात् । तत उत्पत्तिर्विगमो धौयं च सर्वेषां रूपाणि । अस्यां च प्रक्रियायां मरपां नामोत्पन्नपर्यायविनाशः । देवत्वं, तिर्यक्त्वं, नारफत्वं, मनुष्यत्वं, इत्यमीषां पर्यायाणां मध्वंसह मरणशवयाच्यः । श्रथवा प्राणपरित्यागो मरणं । तथा थाभ्यधायि-मृ प्राणत्यागे इति । एवमेव प्राणग्रहणं जन्म, प्राणानां धारण, जीवितं । प्राणा विषिधा व्यशणा भायप्राण्यथा तत्र द्रव्यमाणा इन्द्रियाणि, पलं, उच्छवास, आयुरित्येतानि पुगलद्रव्याणि । शवप्राणा शानदर्शनचारित्राणि पतत्प्राणापेक्षया लिबानां जीवितं । तपायुभिर्ष अडायुर्भपायुरिति च । भषधारणं भयापूर्भया शरीर तब प्रियते भास्मेना भायुकोषयेन । ततो भक्धारणमापुकाब कर्म तव भषायुरित्पुच्यते । तथा चोक्तम् हो भयोशि सम्बदि धारिन बागेण य भयो सो । तो उम्पदि भवधारणमाउगकर्म भवाउति॥ इति आयुर्वंशेनेय जीवो जायते जीवति च माधुष एचोश्येन । अन्यस्याधुष उदये सति मृतिमुपैति पूर्वस्य चायुष्कस्य विनाशे। १ सृम् भाणत्यागे इत्ति ख पुस्तके पाठः। २ ख-आत्मनेति ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy