________________
marwarimaani
आश्वास
तो सन्तमम्मि मासे उप्पलणालसरिसी हवइ णाही ॥ तत्तो पाए बमियं तं आहारेदि णाहीए ।। १०१७ ।। तनास्ति सप्तने मासे नाभीयुत्पलनालबत् ।।
ततो नाश्या तगा वान्तं तदादत्ते स गर्भगः॥१.४४ ।। विजयोदया-तेषां मासानां रत्तं सत्तमम्मि मास रक्त सप्तममासे । उप्पलणालसरिसो नाही दवइ उत्पलनालसरशीनाभिर्भवति तनो नाभिनिष्पत्युसरकाले । धमिग सं आहारेवि णाभीए षांतमाहारयति नाभ्या ।।
मूलारा-तो सत्तम इति-तत्तो पाए ततः प्रभृतिः ॥
अर्थ-सातवे महिनेमें शरीरमें कमलके डंठलके समान दी नाल पैदा होता है. तबसे यह जीव माताका खाया हुआ आहार दीर्धनालसे ग्रहण करने लगता है.
वमियं व अमेज्ज्ञ वा आहारिदवं स किं पि ससमक्वं ॥ होदि हु विहिंसणिजो जदि वि य णीयल्लओ होज ॥ १.१८॥ अमेध्य भक्षयनेक मासं हष्टी जुगुप्स्यते॥ निजोपि न कथं गर्भ मासान्नवदशानसौ ॥ १०४५ ।।
इत्यंधः॥ विजयोदया-यमिग व अमिझ वा तिमध्यं या । आदारिद वा भुक्ताम् । स किं पि सवपि एकवारं । ससमक्खं खप्रत्यक्षे । होदि खु चिहिसणिज्ज भवति जुगुप्सनीयो । यदि वियणीयल्लिओ होऊज । यद्यपि बंधर्भवेत् ॥
मूलारा--बमियतिनि-आहारिदवं भुकवान् । स किपि एकवारमपि ।
अर्थ--कोई मनुष्य अपने सामने बांति और विष्ठाको यदि खागया तो उसको देखकर मनमें स्लानि पैदा होती है. यदि वह मनुष्य अपना संबंधी मी हो तो भी ग्लानि उत्पन्न हुए बिना नहीं रहेगी.
किह पुण णबदसमासे आहारेदूण तं णरो बमियं ।। होज्जण विहिंसणिज्जो जदि वि. य. णीयल्लओ होज्ज ॥ १०१९ ॥
१०६८
AndersotARALA