SearchBrowseAboutContactDonate
Page Preview
Page 1082
Loading...
Download File
Download File
Page Text
________________ मृलाराधना आश्वास ' यतोऽशुनीनि सर्वाणि कललादीनि कारणम् ॥ . वशियत्ततो दही जुगुप्स्यो महतां सदा ॥ १०३९ ॥ . इति निष्पत्तिः।। विजयोदया-सव्वासु अवस्थासु बि स स्वध्ययस्थासु शुभशोषितयोः। कललावियाणि कललमदमित्यादिकानि । सब्वाणि बसुरणि सर्वाणि अशुचीनि । अमेझाणिव अमेध्यमिव । विहिंसणिज्जाणि जुगुप्सनीयानि । णिचं पि नित्यमपि॥ सध्यासुः इति अस्थासु प्रतिसमयभाविनी शुक्रामविषपरिणामिषु अमेन्माणि व गूथानि यथा | मि. रूपत्तिः ॥: -मर्थ-त्रक.और वीर्य की प्रथम माससे आरंम कर इस मास तक जो वो अवस्थायें होती है वह सर्वही अपवित्न ही हैं. जैसे विष्ठा नित्य जुगुप्सा करने सबक ही है. निष्पत्ति नामक प्रकार का वर्णन हुआ, गर्भवस्था शुभं कथयस्युत्तरगायया । पिप्पति - आमासयम्मि पचासयस उवार अमेज्झमज्झम्मि ।। वस्थिपडलपच्छष्णो अच्छइ गम्भे हुणवमासं ! १०१२ ।। सिष्ठस्यामाशयस्थाध ऊर्ध्व पकाशयस्य सः॥ जरायुर्वेष्टितो मासामयात्रामेध्यमध्यगः ॥ १०१० ॥ बिजयोदया-आमासयम्मि भामाशय माममुच्यते भुकमशनमुदाग्निना सरकं तस्य आशयः स्थान सस्मिन् । पकासयस्स उघरि जाठरण अग्निना पक्क आद्दार पकं तस्य याशयः स्थान । सत उपरि । अमेझमझमिम अमध्ययोः पकापकयोमध्ये । गम्भो अत्यदि आस्ते गर्भः । कीटक वत्थिपडलपच्छष्णो विततं मांसशोणितं जालसंस्थानीयं वरिथपडलशब्दनोच्यते तन रतिच्छन्नः । कियत कालमारते ? णघमास उपलक्षण नवमासग्रहण दशमासमात्रमप्यवस्थानात् । नृदेह निम्पत्तिक्षेत्र गाथात्रयेण निरूपयिष्यन्गर्भवस्थामक्रममशोभनं तस्याभिधत्ते. मूलारा--- आमासयम्मि - उदराज्यपकभुक्तानस्थाने | पक्कासयस जठराग्निएकभुक्ताहारस्थानस्य । अमेज्झमज्झम्मि अमेध्ययोः पकापकयोमध्ये । बत्थिपडलपच्छपणी पस्तिपटलं जालस्थानीय विततमांसशोणितं तेन प्रच्छादितः । १०६४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy