SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ प्रकाशवना १०५४ लाच्या भवति नार्योऽपि शुद्धशीला महीयसा ॥ स्त्री पुमानिति कुर्वन्ति शेमुषीं मंदमेधसः || १०२८ ॥ सामान्येन ततो नेह निंदिताः सन्ति योषितः ॥ शुद्धशीला न गच्छेति दूषणं हि कदाचन । १०२९ ॥ शुद्धशीलकलितासु जायते नांगनासु चरितं मलीमसं । आस्पदं हि विदधाति सामसे हंसरश्मिषु कदाचनापि किं । १०३० ॥ इति स्त्री दोषाः ॥ इयि गदा || मूलारी - सूलो विय शूलमिव । पवोढुं प्रवादयितुं संसारार्णवे पातयितुं । मच्चुव मृत्युरिव ॥ 1 मूलारा -- अगणिवि य अमिरिख हिदु जे दग्धुं । मदोष मचादिजनितचिनविकार इव । मन्दुिं मूढीभ वितुं । निकिचि खंडवितुं । केरकचोव करपत्रमिव कंडू कंडुः । वेदनिका । पउले स्वेदयितुम । पक्तुमिति श्रावन । मूलारा - पाडे वारयितुं परसू कुठारः । अवहणं लोहकारस्य वनः ।। मूलारा - घट स्वयं, कठिनं भद्दिया भद्रिका | अक्रूरा | मूलारा— महिलाहिंतो स्त्रीभ्यः । उब्बियदि जिते ॥ मुलारा स्पष्टम् । एवं स्त्रीषु दोषान्प्रदर्श्य नीचपुरुषेष्वपि तेषां ताभ्योऽधिकतराणां वा सद्भावं भावयति ।। मूळारा -- बल अनादिजनितसामर्थ्यं । सन्ति शक्तिः वीर्यमचिन्यप्रभावमित्यर्थः । ताभ्यां सहितानां स्त्रीभ्योऽधिकतरमित्यत्रापि लिंगादिपरिणामेनानुवर्त्यम् ॥ शीलरिरक्षिषया पुंभिर्दुष्टाः स्त्रिय इव लीभिरपि दुष्टपुमांसो जुगुप्स्या इति दर्शयति गूलारा --- जिंदिदा निंया त्याज्या इत्यर्थः । सीलरकियाणं चिचरितं रक्षितानां ॥ ननु च सीलरकियाण मित्येत दोषै कमयत्व प्रतिपादनपरेण पूर्वोक्तप्रबंधेन स्त्रीणां विरुध्यते तत्किमिदानी काबिच्छीलवत्योऽपि स्त्रियः संभवेयुरिति पर्यनुयुंजानं प्रति सविस्मयं श्रीमतल्लिकानां गुणभामसद्भावख्यापनार्थमाह भावासा १०५४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy