________________
प्रकाशवना १०५४
लाच्या भवति नार्योऽपि शुद्धशीला महीयसा ॥ स्त्री पुमानिति कुर्वन्ति शेमुषीं मंदमेधसः || १०२८ ॥ सामान्येन ततो नेह निंदिताः सन्ति योषितः ॥ शुद्धशीला न गच्छेति दूषणं हि कदाचन । १०२९ ॥ शुद्धशीलकलितासु जायते नांगनासु चरितं मलीमसं । आस्पदं हि विदधाति सामसे हंसरश्मिषु कदाचनापि किं । १०३० ॥ इति स्त्री दोषाः ॥
इयि गदा || मूलारी - सूलो विय
शूलमिव । पवोढुं प्रवादयितुं संसारार्णवे पातयितुं । मच्चुव मृत्युरिव ॥
1
मूलारा -- अगणिवि य अमिरिख हिदु जे दग्धुं । मदोष मचादिजनितचिनविकार इव । मन्दुिं मूढीभ वितुं । निकिचि खंडवितुं । केरकचोव करपत्रमिव कंडू कंडुः । वेदनिका । पउले स्वेदयितुम । पक्तुमिति श्रावन । मूलारा - पाडे वारयितुं परसू कुठारः । अवहणं लोहकारस्य वनः ।।
मूलारा - घट स्वयं, कठिनं भद्दिया भद्रिका | अक्रूरा |
मूलारा— महिलाहिंतो स्त्रीभ्यः । उब्बियदि जिते ॥
मुलारा स्पष्टम् ।
एवं
स्त्रीषु दोषान्प्रदर्श्य नीचपुरुषेष्वपि तेषां ताभ्योऽधिकतराणां वा सद्भावं भावयति ।।
मूळारा -- बल अनादिजनितसामर्थ्यं । सन्ति शक्तिः वीर्यमचिन्यप्रभावमित्यर्थः । ताभ्यां सहितानां स्त्रीभ्योऽधिकतरमित्यत्रापि लिंगादिपरिणामेनानुवर्त्यम् ॥
शीलरिरक्षिषया पुंभिर्दुष्टाः स्त्रिय इव लीभिरपि दुष्टपुमांसो जुगुप्स्या इति दर्शयति
गूलारा --- जिंदिदा निंया त्याज्या इत्यर्थः । सीलरकियाणं चिचरितं रक्षितानां ॥
ननु च सीलरकियाण मित्येत दोषै कमयत्व प्रतिपादनपरेण पूर्वोक्तप्रबंधेन स्त्रीणां विरुध्यते तत्किमिदानी काबिच्छीलवत्योऽपि स्त्रियः संभवेयुरिति पर्यनुयुंजानं प्रति सविस्मयं श्रीमतल्लिकानां गुणभामसद्भावख्यापनार्थमाह
भावासा
१०५४