________________
मूलारापना
TAARE
भावासा
१०५५
__ मूलारा-किं पुण्य किं पुनर्वक्तव्यम् ।। यद्यपि जातिमात्रेण संसारशरीरभोगनिर्विणर्मोक्षसुखकरसिकैः संयमिमिस्तथापि काश्चिद्गुणातिशयशालिन्यस्तेषामपि स्तुतिपदं भवन्तीति विस्मयद्योतनार्थमेतत् । यतः गुणेत्यादि । वित्थडजसाओ विस्तीर्ण कीर्तयः॥
विशेपेणाह
मूलाग—गणधरवराणं तीर्थकरामशिष्याणां वृपभसेनपुरस्सरेन्द्रभूतिपर्यंतगणधरप्रधानानां । सुरणरपबरेहि सौधर्मेन्द्रादिदेवेन्द्रभरतचकवादिनरेन्द्रः॥
श्रीविशेषाणां शीलपालनातिशयमुन्मुद्रयति--
मूलारा-एगपदिब्बद एकपतिम्रतं देवामिगुरुसाक्षिकपाणिग्रहणप्रतिपन्ने भर्तरि प्रवृत्ति । कण्णावद कन्याव्रतं कौमारब्रह्मचारित्रं । कितिमालाओ यशोभूषणाः । कित्तिमहिलाओ इति पाठे कीर्तियुक्ताःत्रिय इत्यर्थः ।।
वैधव्यतिबदुक्वं रंडात्यदुःसहमहावुःस्य । जीवंतं जीवितपर्यन्तं ति नयन्ति प्रापयन्ति । काबो काचिन् । तथा काश्चिच्छीलबल्लादभिव्यक्तशापानुमशक्तयोऽपि लोके भूयते इत्याह---
मूलारा-सुरुचंति अश्ते । पत्तपादिहेराओ देवतादिभ्यः प्रतिलञ्चयापत्प्रतिकारसत्काराः । साबागुग्गहसम्म स्थाओ आक्रोशोपकारसमर्थाः । कायो वि काश्चिस्सीतादयः॥
काश्विच शीलालप्रतिबद्धतत्तद्धोरव्यापत्तयोऽपि यंते इत्याहमूलारा-ओघेण महानदी जलप्रवाईण । ण बूढाओ न नीताः । कायो वि काश्चन शीलवत्यः सुलोचनादयः। तद्भवमोक्षगामिपुरलप्रसूत्वेन सत्यापितनिजसुचरितनिर्वाहाः काश्विचर्यते इत्युपदिशतिमूलारा-परिमाणं चरमदेहाना । जणणि सवित्रीभावं । काषो वि सुनंदादयः।
किंच सर्वेऽपि जीवाः प्रकृत्यैव शुद्धचुवस्वभावाः शीलभालिन्यं तु मोहोदयैकनिमित्तमेषां स प सर्वेषां संसारिणां प्रायेण साधारण इति मोह एव निंदनीयो न जंतब इत्ति शिक्षयगाथाहयेन प्रस्तुतमुपसंहरति
मूलारा स्पष्टम् ।
मूलारा--सा भागुक्ता । वणवणा दोषप्रख्यापना 1 पवरा महिला प्रवराः स्त्रियः अधिकृत्य न भवतीवि संबंध: कुत इत्याह-भणिदा प्रतिपादितान्। किध णाम कयमहो न कथमित्यर्थः । स्त्रीदोषः ।