________________
आश्वास
मूलाराधना
शलाकापुस्पास्तामिन्यते भुखमाञ्चिताः। धात्रीभिरिव शुद्धाभिर्मणयः पुरुसेजसः॥१.१७॥ । पुरत्नानि न जायते शुद्धशीलाः खियो विना ॥ विना नीरदमालाभिः पानीयानां क संभवः ॥१.१८ ॥ आजन्म विधवाः काश्चिद्रह्मचर्यमखंडितम् ।। धरंति दुर्धरं धन्या ज्वलहीपमियोज्ज्वलम् ॥ १०१५॥ कल्याभिरार्यिकाभिश्च चीयते दुश्चरं तपः॥ विच्छिन्द्य शमशरण मन्मथप्रतिवन्धकम् ॥ १०२० ।। ध्रियते शुद्धशालाभिर्यावज्जीवमषितम् ।। पतिबनतं स्त्रीभिः पराभिः पूजितं सताम् ॥ १०२१ ।। देवेभ्यः प्रातिहार्याणि प्राप्ता विख्यातकीर्तयः ।। योषाः शीलप्रसादेन श्रूयते षहवो भुवि ॥१॥२२॥ शीलबत्यो विलोक्यंते ता धन्या बुधयंदिताः ॥ समर्थाः शीतलीकर्तुं या ज्वलंतं हुताशनम् ॥ १०२३ ॥ सर्वशास्त्रसमुद्राणां बंदितानां जगत्त्रये ॥ सवित्र्यः सन्ति शीलाच्या साधनां चरमागिनाम् ।। १०२४ ।। निमज्ज्यते न पानीय यंते न नदीजलै: 11 सस्पो ब्यालेनं भक्ष्यन्ते न ववन्त हुताशनैः ॥ १०२५ ॥ भोहोदयेन जायते स्त्रीपुंसामशुभाशुमाः ।। परिणामा इति ज्ञात्वा मोहो नियो न जन्तवः ।। १०२६ ॥ साधारणेऽत्र सर्वेषां जीवानामनिवारिते ॥ दुष्टाः सन्ति परीणामास्ततः कार्योऽस्य निग्रहः ।। १०२७ ॥