________________
मुलारामना
27974:
merence
।
नराणां भेदने शलं बहने नगवाहिनी ॥ मारणे दारुणी मृत्युमलिनीकरणे मधी ॥ १.०६ ।। अनला दहने पुसां मुद्रश्चूर्णने परः।। ज्वलंती पचने कडूः करपनविपाटने ॥ १०.७ ॥ उष्णशंद्रो रविः शीतो जायते गगनं धनम् ।। नादोपा प्रायशो रामा कुलश्यपि जातु चित् ॥ :००८ ॥ सर्पिणीव कुटिला बिभीषणा वैरिणीय बहुदोषकारिणी ॥ मंडलाव मलिना नितंचिनी चाटुकम वितनांति यच्छतम् ॥ १०.५ ॥ नारीभ्यः पश्यतो दोषानेतामन्यांश्च सर्वधा । चित्तमुद्विजते पुंसो राक्षसीभ्य इव स्फुटम् ॥ १.१० ॥ योषास्स्यजति विद्वांसो दोषान्झात्वेति दूरत : ध्याधीरिव कृपाहीनाः परामिषपरायणाः ॥ १.११ ।। दोषा ये संति नारीणां नराणां से विशेषतः॥ द्रष्टव्या दुष्टशीलानां प्रकृष्टयलतेजसाम् ॥ १०१२ ॥ व्याघ्रा इव परित्याज्या नरा दूरं कुचेतसः ।। रामाभिः शुद्धशीला जी रक्षतीभिर्निजं व्रतम् ॥ १०१३ ।। यथा नरा विमुचत बनिता ब्रह्मचारिणः ॥ त्याज्यास्ताभिर्नरा ब्रह्मचारिणीभिस्तथा सदा ॥ १०१४ ॥ न रामा निखिलाः संति दोषवन्त्यः कदाचन || देवता इव दृश्यंने बंदिता बहवः स्त्रियः ।। १.१५ ।। मातरस्तीर्थकर्तृणां भुवनोयोतकारिणां ॥ जायते पनिता धन्याः शक्रपंद्यक्रमाबुजाः ॥१.१६॥
१०५२
-