SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ मूलाराधना माधासा आलं जणेदि पुरिसस्स महल्लं जेण तेण महिला सा॥ एवं महिलाणामाणि होति अभागि सवा २८।। णिलओ कलीए अलियस्त आलओ अविणयस्स आवासो ॥ आयमस्सावमधी महिला मूलं च कलहस्स ॥ ९८२ ।। कुत्सिता नुर्यतो मारी कुमारी गदिता नतः ॥ बिभेति धर्मकर्मभ्यो यतो भीमस्ततो मता ॥ ९९६ ।। यतो लाति महादोषं महिलाभिहिता ततः॥ अबला मण्यते तेन न येनास्ति बलं हृदि ।। ९९७ ।। जुषते मीनितः पापं पनो योषा ततो मता ।। यतो ललति दुर्वृत्त ललमा भणिता ततः ।। ५१८ ॥ मामान्यपि दुरर्थानि जायते योषितामिति ॥ समस्तं जायत प्रायो निंदितं पापचेतसाम् ॥ ५९९ ।। मत्सराविनयायासक्रोधशोकायशोभियाम् ।। सर्वासा कारणं रामा विषाणामिव सर्पिणी ।। १००० ।। विजयोक्या-णिलो कलीए कलेनिलयः । व्यलीफस्यालयः । अचिनयस्याका । मायासस्थावकाशः । कलहस्य मूलं युवतिः । मूलारा--पुरुषस्य गलेऽनर्थ लागयतीति, पुरुषं वा इदा बिलीयते इति रिलया कथ्यते । जोजदीत्यादि नई दुःखेन योजयतीति युवतिर्योषा च ॥ मूलारा--अचलत्ति नास्ति हृदये धृतिबलमस्या इति अबला । कुमारी कुस्मितं मरणोपायं जनयति इति कुमारी॥ मूलारा-महिला पुरुषस्य महान्तं आलं जनयति इति महिला । एतनाथात्रयं श्रीविषयाचार्यों नेच्छति ।। मूलारा-कलीए रागद्वेषयोः । आगरो आकरः । आवसधो भाषासः ।। १०४७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy