________________
मूलाराधना
भावास
विजयोदया--विपि एमपि न प्रतिपद्यते सहा निकृतिमेषोपन्यस्यति ॥
मूलारा- द्विवपि परेणाटोकितमपि । सम्भावं दोपरूपं । उद्देदि उपन्यस्यति । अयमर्थः परेण दृष्टमपि दोपं सत्यं न प्रतिपदाते स्त्री, अस्त्ययं दोष इति न मन्यते किंतु नास्स्वयं न कृतो मयेति वचनामेवावष्टभ्नाति । अत्रैपार्थ नष्टांतारा-गोधागुलकं गोधाया इव प्राई पुरुषविषये कुलपुत्रिकापि करोति । यथा गोधा स्वावष्टब्धां भुमि चसाकारणार त्याचमाना न त्यजनि नथा योपिदपि म्वगृहीतं पर्वन मुंचनि । यत्नशनेनापि त्याध्यमाना । अन्ये तु गांधाणुलुक्क गोधान्तर्धानमाहुः । यथा गोधा पुरुपं दृष्ट्वा तत आत्मानं गोपायति । तथा योषिपि यथेप मां न पश्यति तथा करोमीति । अथवा गोधाया अन्न करोति प्राहेण गोवामपि तिरस्करोतीत्यर्थः । तथा चोक्तम्
न दृष्टमपि सदा वक्रधीः प्रतिपद्यते ।।
जोधातरि विमा पुनो मार ॥ ____ अथवैवं व्याख्येय-परेण क्रियमाणं शोभनमपि अर्थमात्मना दृष्टमपि न प्रत्येति श्री, कि तर्हि तमशोभनं बकतया प्रत्येति । तथा पुरुषस्य संबंधिस्वेनात्मानं गोपायति । तथा चोक्तम् -
प्रत्यति न सदाय दृष्ट्वापि हि पटनाटकं तनुते ॥
गोधांगुर्ति योषा विदधाति नरस्य कुलजापि अर्थ-दूसरे मनुष्यने स्त्रीका कुछ दोप देखा हो तोभी वह मेरेमें यह दोष है अथवा मैंने यह दोष किया है ऐसा कभी नहीं कहेगी. कपटसे उस दोषका आच्छादन ही करेगी, जैसा गोह नामक प्राणी किसी स्थानका आश्रय लेकर उसकी इतना चिपक जाता है कि उससे कोईभी अलग नहीं करसकते हैं, वैसे दुष्ट स्त्री अपराध करके भी मैने यह अपराध किया है ऐसा कभीभी स्वीकार न करेगी.
पुरिसं वधमुबणेदित्ति होदि बहुगा णिरुत्तिवादम्मि । दोसे संधार्दिदि य होदि य इत्थी मणुस्सस्स ॥ ९७७ ॥ दोषाच्छादनतः सा स्त्री वधूर्वधविधानतः ।। प्रमदा गदिता प्राज्ञैः प्रमादबहुलत्वतः ॥ ९९४ ।।