________________
मृमाराधना
आचाह
..-20
विजयोदया-जहाण चिरं चिति यथा न चिरं तिष्ठंति विद्युतः । जलबुदबुदा उल्काश्च तथा घनितानां न । कस्मिश्चित्पुरुष प्रीतिश्चिरं तिष्ठति ॥
नलारा- चिटुंति तिष्टति । जलयुमुदो जसबुबुदः । उका उल्का । कम्हिषि कस्मिन्नपि ॥ - सी.
पीला , और उल्कापात य पदार्थ शीघ्र नष्ट होते है. वैसे सिआकी किसी पुरुषपर प्रीति दीर्य कालतक नहीं रहती है.
मा
परमाणू बि कहंचिवि आगच्छेज्ज गण मणुस्सस्स ॥ ण य सका घेत्तु जे चित्तं महिलाए अदिसण्हं ।। ९६५ ।। ग्रहीतुं शक्यते जातु परमाणुरपि ध्रुवम् ।।
न सूक्ष्म योषितां स्यान्तं दुष्टानामिव चंचलम् ।। ९८३ ।। विजयोदया-परमाणुरपि कथंचिश्मनुष्यस्य ग्रहणमागच्छेत् । बनितानां वित्तं पुनः प्रहीतुं न शक्यमति मूलारा- आगच्छेज गहणं आगच्छेत्महणं । प्राझो भवेदित्यर्थः । ण य सका घेर्मु जे प्रहीतुं न शक्यं ॥
अर्थ-परमाणु को भी मनुष्य किसी उपाय के द्वारा ग्रहण करेगा. परंतु सियों का अत्यंत सूक्ष्म चित्त | उसके द्वारा ग्रहण किया नहीं जाता है.
।
सूक्ष्म ।
कुविदो व किण्हसप्पो दुलो सीहो गओ मदगलो वा ॥ सक्का हज्ज घेत्तुं ण य चित्तं दुट्ठमहिलाए ॥ ९६६ ॥ क्रुद्धःकंठीरवःसर्पःस्वीकत जातु शक्यते ।
न चित्तं दुष्ठवृत्तीनामनासामति भीषणम् ॥ २८१ ॥ घिजयोदया-कुधिदो व कुपितः । कृष्णसर्पः । दुटः सिंहो, मदमसो वा प्रहीतुं शक्यते । न तु प्रद्दीतुं शक्यते । दुएवनितावितम॥