________________
मूलारावना
आश्वास
विजयोवया-जायच्याई राति मृणानि, बीचया, वालुकाः, रोमाणि च जगति तत्तो युवतीनां चिंता बन्छ। मूलारा- तप्तो तेभ्योऽपि ।
अर्थ-जगतमें जितना तृण है, जितनी समुद्रकी और नदीकी लहरें है, जितना बालुकासमुदाय और | प्राणिओंका केशसमूह है उनसे भी अधिक तरुणा स्त्रियों के मनमें विचारसमुदाय उत्पन्न होता है.
आगास भूमि उदधी जल मेरू वाउणो बि परिमाणं ॥ मादु सका ण पुणो सका इत्थीण चित्ताई ॥ ९६१ ।। मगभूमिनभोऽम्मोधिसलिलामभास्वताम् ।
शक्यते परिमा का स्त्रीचित्तानां न सर्वथा ।। ९८१ ॥ विजयोदया-आगासभूमि आकाशस्य मूमेरुधेर्जलस्य, मेरोर्वायोक्ष परिमाणमस्ति । स्त्रीणां चितं पुनर्मातुं न शक्यमति ॥
मूलारा- आगासेत्यादि । आकाशादीनां परिमाणमस्ति । अत एव ते मातुमियत्तयावधारितुं शक्याः, 'न पुनः स्त्रीचितानि परिमाणाभावात् । निरंसरं नानाप्रकारविकल्पजायाकुलत्वासेषां ॥ उक्तं च
. नगभूमिनभोऽम्मोधिसलिलझनभरवताम् ॥
शक्यते परमा कर्तुं स्त्रीचित्तानां न सर्वधा । अर्ध--आकाश, जमीन, समुद्र, पानी, मेरु और वायु इन पदार्थोका कुछ परिमाण है परंतु स्त्रीके चितका अर्थात् उनके मनमें निरंतर उत्पन्न होनेवाले संकल्प विकल्पोंका परिमाण जानलेना अशक्य हैं.
चिट्ठति जहा ण चिरं विजुञ्जलबुब्बुदो व उक्का वा ।। तह ण चिरं महिलाए एके पुरिसे हवे पीदी ॥ ९६४ ॥ यथा समीरणोल्काभोवुयुदाश्चिररोचिषः ॥ एकत्र नावतिष्ठते तथैताश्चलवृत्तयः॥ ५८२ ॥