SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ SRO मूलाराधना भावा: १०३७ Maste . .. . मैत्तो गजपनियता नित्यमतिषिहलाः । । दासे वा स्वपतौ वापि विवक नैव कुर्वते ।। दासेष सगे पुरिसे इति पाठे अयं कुलीनः स्वामीत्यादि विषेषण जातं । वास इव स्वपुरुषे न गणयति दासवत्तं मन्यते इत्यर्थः । उक्तंच. ___ भवत्यः सर्वदा योपा मत्ताः स्तंबेरमा इव ॥ खं दासनिव मन्यते पुरुष मूढमानसाः।। अर्थ जैसा मत्त हाथी मदसे विह्वल होता है वैसी गर्विष्ठस्त्रिया भी गर्वसे अपने पतिको और दासको नौकरको समानभावसे देखती है, अर्थात् नौकरके समान अपने पतिको वे मानती है. पति में नोकरसे कुछ विशे पता है ऐसा वे जानती नहीं. मेरा पति मेरा स्वामी है और कुलीन है और यह दास दासीका पुत्र है. यह हीनजातिका है मैं उसकी स्वामिनी हूँ ऐसा विवेक उनके अतःकरणमें उत्पन्न होता नहीं. अणिहुदपरगदहिदया तावो बग्धीब दुइहिदयाओ ॥ . पुरिसस्स ताव सत्तूब सदा पावं विचितंति ॥ ९६.॥ कुर्वन्ति दारुण पीडामामिषाशनलालसाः॥ अपराधं विनाप्येताः पुंसां व्यामा इचाधमाः ॥ ९७८ ।। विजयोदया-अणिहुदपरगदहिदया ताओ अनिभृतं परगतं हृदयमासामिति अनिभृतपरगतादया भवन्ति । अनियरितपरासक्तचित्ततावोषाः । बग्घीय एहदयमासां भकृतेऽप्यपकारे यथा व्याप्री परमारयितुमेव कृतचित्तेति दुमप्तवया पधमिमा अपि । पुरिसस्त ताप पुरुषस्य तावत् । सनष सदा पावं विचितंति । शत्रुरिव सदा पापमेय अशुभमेष चेतसि कुर्वन्ति । यथा यो रिपुः कश्चित्कस्यचित्सर्वदा धनमस्य विनश्यतु, विपदोऽस्य भवनिस्वति चिसं करोति तथैव ता अपि ॥ मूलारा-अणिहुदपरगदहिंदवाओ अनिवारितपापासक्तचित्ता । अन्ये अनिभृतमति चंचलमाहूरसंघृतमित्यपरे । दुहित्याओ अकृतेऽप्यपराधे मारणोचत्तचित्ताः । पावं अशुभं । धनमस्य रिनश्यतु विपदोऽस्य भवन्त्यित्यादि ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy