________________
मुलायधना
आश्वासः
१६३६
नरो हावं मन्यते नियोऽहमेतम्या इति न चासो प्रिय इत्याच
. जह जह भण्णेइ णगे तह तह परिभवइ तं णरं महिला ॥
जह जह कामेइ गरो तह तह पुरिसं बिमाणेइ ।। ९५८ ॥ यथा यथा स्त्री पुरुषेण मन्यते तथा तथा सा कुरुते पराभवं॥
यथा यथा कामवशन मन्यते तथा तथा सा कुरुते विटंबनाम् ।। ५७५ ॥ विजयोदया-जह जह मण्णे जरो यथा यथा मामयति नरः तथा तथा परिभवति तं नरं सुषतिः । जह जह कामेदि णरो यथा यथा कामयते मनुष्यस्तथा तथा पुरिसं विमाणेदि तथा तथा पुरुषं विमानयति ॥
मूलारा-विमाणेदि अवकाहसं करोति ।। मै इस स्त्रीका पिय हूं ऐसा पुरुष समझता है परंतु वास्तविक वह उसका प्रिय नहीं हैं इस विषयका विवचन
अर्ध-जैसे जैसे पुरुष खीका आदर करता है वैसे २ वह उसका अनादर करती है, तथा जैसे २ पुरुष उसकी इच्छा करता है वैसे २ वह उसका तिरस्कार करने लगती है.
मत्तो गउव्व णिच्चं पि ताउ मदविभलाउ महिलाओ॥ दासेव सगे पुरिसे कि पि य ण गणेति महिलाओ ॥ ९५९ ॥
भवति सर्वदा योषा मत्तास्तंबेरमा इव ॥ स्वं दासमिव मन्यते पुरुष मूढमानसाः॥ ९७६ ।। शीलसंयमतपोधहि वास्ता नरांसरनिविष्ठमानसाः ||
चिंतयन्ति पुरुषस्य सर्वदा दुःम्वमुग्रमपकारिणो यथा ॥ ९७७ ।। विजयोदया-मत्तो गओव्व मत्तगज व । णिचं नित्यं । ताओ मदविभलाओ मदेन विज्ञला युवतयः । दासे व संग परिस दासे वा स्वपुरुषे वा । किंचिपि फिनिदपि विशेषजातं । ण गर्णति नैव गणपति कुलीनो ममान्यो भर्ता स्वामी। दाम्याः मोऽयं जघन्यः अहमभ्य स्वामिनीति विधेकं करोति ॥
मूलारा-किचिदन्यतरं । अयं दासीपुत्रोऽयं च कुलीनो मान्यो मम स्वामीति न विवेचयंति मदांधाः प्रमदाः किं तु मम दास्याः पुत्रोऽयं निकृष्टोऽहमस्य स्वामिनी महामान्येति हायन्ति । उक्तं च---
BRU
१०३६
FEBRAN