________________
।
मूलाराधना
आश्वास:
१०३३
S TRATORS
2
|
बग्घादीया एदे दोसा ण परस्स तं करिज्जण्हू ॥ जं कुणइ महादोसं दुट्टा महिला मणुस्सस्स ॥ ९५३ ॥ व्याधादयो महादोषं कदाचित्तं न कुर्वते॥
लोकद्वयविघातिन्यो यं खियो बक्रमानसाः।। ९७० ॥ विजयोदया-व्यामादिषु विनंभगमनात्यापीयो यिभगमनं वनितास्पिति कथयत्युत्तरगाथा । वादीया व्याघधिपादयः पूर्वसत्रनिर्विशः । दोसे दोपं । नरस्त नरस्य । तं ण करिजाइन कुर्युः । जं कुणदि महादोस यं करोति महांनं दोपं । दुट्टा महिला दुष्टर वनिता । मणुस्सस्स मनुष्यस्य ।।
मूलारा-करिजण्टु कुर्युः ।।
अर्थ-व्याघ्रादिकों में विश्वास करने से जितना नुकसान मनुष्यका होता है उससे भी अत्यधिक नुकसान दृष्ट महिलाओंसे होता है. अर्थात् मादिओंमें विश्वासमा पनि अच्छा माना जायगा परंतु दुष्ट स्त्रीपर विश्वास करनेसे सर्वथैव अपना घात करलेना है.
पाउसकालणदीबोव्व ताओ णिचंपि कलुसहिदयाओ ॥ धणहरणकदमदीओ चोरोब सकजगुरुयाओ ।। ९५४॥ सकश्मलाशया समाः पावृषेण्या इवापगाः॥
स्तेनवत्स्वार्थतमिष्ठाः सर्वेखहरणोद्यताः ॥ ५७१।। विजयोश्या-पाउसफालणवीधोख प्रावृद्कालस्य नय इय। हाओ ताः । णि पि नित्यमपि । कलुसहिन्याओ करलुपदयाः । स्त्रीषु हत्यशम्देन चित्तमुच्यते । नदीच्यभ्यंतर । रागेण, देषेण, मोहेन, ईयया, मसूपया, मायया या कलपीकतमेय चित्तं ताला । चोरोब चोरबा सकज्जगुरगामो खकार्ये गुय: । घणहरणकदमवीओ धनापहरणे कृतबुद्धयः । चौरा अपि कश्चमस्माभिरिदमेसदीयमात्मसास्कृतं भवतीति कृतबुद्धयः । ता अपि मधुरपबनेन रतिक्रीडानुकूलतया वा पुरुषस्य द्रव्यमाहर्तुमुद्यताः॥
मूलारा—कलुसहिदयाओ रागद्वेषमोहेासूबामायाविष्टचित्ता आबिलमभ्वाश्च । सकजगुरुगाओ स्वकार्य गुर्व्यः ।
अर्थ--वर्षाकालकी नदीका मध्यप्रदेश मलिन पानी से भरा रहता है. और खियोंका चित्तभी राग, द्वेष, मोह, इया, असूया. कपट इत्यादिक दुष्टभावोंसे मलिन होता है. चोर जैसा मनमें इन लोगोंका धन किस उपायसे
TRINAS50MAHARA
SAMPARANAA+AAAT
TATASHARE
१३०