________________
आभास
मूलाराधना
१८२७
शठस्ते खीजनस्तीक्ष्णैर्नाम्यन्ते क्षणमात्रतः ।।
नितांतकुटिलीभूतैरंकुशैरिच दंतिनः ॥ ९५८ ॥ विजयोन्या-ते तारिसगा माणा तानि तथाभूतानि मानानि अचमथ्यन्ते दुष्टस्त्रीभिः । यथा अंकुशेन निगद्या कार्यते इस्ती अतिबलोऽपि ॥
मूलारा-ओमकिछज्जति विनाश्यते । णिसियाविज्जदि उपवेश्यते ।
अर्थ--ऐसे पुरुषोंकाभी महामान दुष्ट खियोंके द्वारा ध्वस्त नष्ट किया जाना है. अर्थात अपने हीनाचार से ब अपने पतीका अमिमान धृलमें मिलाती है. जैसे हाथी बढाभी हो तोमी छोटा अंकुश उमको बलात्काम्मे जमीनपर बिठा सकता है.
आमीय महाजुदाई इस्थिहेर्दु जणम्मि बहुगाणि ॥ भयजणणाणि जणाणं भारहामायणादीणि || ९४२ ॥ आसन्रामायणादीनि स्त्रीभ्यो युद्धान्यनेकशः॥
मलिनाभ्योऽब्दमालाभ्यः सलिलानीव विष्टपे॥ ९५९ ।। विजयोदया-आसीय महाजुद्वाणि आसन्महायुद्धानि जगति स्त्रीनिमित्तानि बहूनि भय जननानि जनानी भारतरामायणादीनि ।
मूलारा-आसन वृत्तानि ।
अर्थ-इस जगतमें इस स्त्रीके लियेही भयानक रामायण, महाभारतके समान मनुष्योंका महा क्षय करने वाले अनेक चडे युद्ध हुए हैं,
महिलासु णत्थि वीसंभपणयपरिचयकदण्णदा हो ॥ लहुमेव परगयमणाओ ताओ सकुलंपि य जहंति ॥ ९४३ ॥ विधेमसंस्तबस्नेहा जातु संतिन योषितः॥ . त्यजन्ति वा परासक्ताः कुलं तृणमिव द्रुतम् ।। ९६० ॥