________________
मूलाराधना
आश्वासः
नरो विरागो बुधवृदवंदितो जिनेंद्रवद्वस्तसमस्तकल्मषः ॥ विदयमानं ज्वलता दिवानिशं स्मराग्निना लोकमवेक्षतेऽखिलम् ॥ ९५४॥
इति कामदोषाः ॥ विजयोदया-कामग्गिय कामाग्रिना। धगधगायमानेन वश्यमामेन । दयमानं जगत्सर्व प्रेक्षते प्रेक्षकभूतः स्वयं विरतीभूतः । कः? वीतरागः ॥
ब्रह्मचारिणः मुखातिशयमाह-- भूलाग-पच्छगभूदो प्रेक्षक इव । देव न नस्कष्टाविष्ठ इति भावः । सीदीभूदो मिर्वतो मुक्तात्मवन ।। इति कामदोषाः ॥
इत्यिकथा इत्येतद्याख्यानायोत्तरः प्रबंधः ॥ कामकदा ।
महिलाकुलसंवासं पदि सुदं मादरं च पिदरं च ॥ विसबंधा अगणंता दुक्खसमुद्दम्मि पाडेइ ॥ ९३८ ।। जननी जनक कांतं तनयं सहवासिन ।।
पातयति नितंबिन्यः कामार्ता दुःखसागरे ।। ९५५ ।। विजयोदया--महिला एखसमुद्रे पातयति विषयांचा अगणयन्ती। कि? कुल सहवासिनः पति, सुत, मानरं च। एवं कामदोषान्प्रबंधन व्याख्यायेदानी स्त्रीदोषाध्याचिख्यासुर्गाथाः पंचषष्टिमाहमूलारा--संयासं सहवासिनं । विसर्यधा कामार्ता । पाडेदि पत्यादीन धिपति ।।
अर्थ-विषयांध दुई सी कुल, सहवासी, पति, पुत्र, माता और पिता इनका आदर नहीं करती है और सबको दुःखसमुद्र में डुबा देती है.
-
माणुण्णयस्स पुरिसामस्स णीचो वि आरुहदि मीसं 11 महिलाणिस्सेणीए णिरसेणीए व्व दीहदुमं ॥ ५३९ ।।
१.
५
-