________________
मूलारावना
५०२१
मूलारा - णिरवेक्त्रो निर्विचारः परदाररतिप्रिय इत्यर्थः ॥ दुक्खघीयं असद्वेगं । णीचागदं नीचैर्गोत्रम् ॥ अर्थ — जो दूसरोंके दुःखकी पर्वा नहीं करता है उसको दुःखका बीज ऐसा असातावेदनीय कर्मका बंध होता है और नीचगोत्र, स्त्रीपना, नपुंसकपना ऐसी अवस्थाओंकी प्राप्ति होती है
जमणिच्छंती महिले अवसं परिभुंजदे जहिच्छाए ॥
तह य किलिस्सड़ जं सो तं से परदारगमणफलं ॥ ९३९ ॥ भुज्यते यदनिच्छंती किश्यमानांगनाचशा ।। तदेतस्याः पुरानन्याः परदाररतेः फलम् ॥ ९४७ ॥ भीमखयभुज्यमाना यन्तिश्य ति
विजयोदया—-जमणिच्छी
तत्तस्या जन्मान्तरात्ररितपरदारगमनफलं ॥
प्रातनपरदाररत्युपार्जितस्त्रीत्वो जीवः स्त्रीपर्यायमापनः परपुरुषेण बलादुपभुज्यमानः फ्रेशमुपैतीत्याहमूलारा-जं यत् । अणिच्छंती मोतारमकामयमाना । परिभुजदे परपुरुषेण बलात्परिभुज्यमाना सा स्त्री हिश्यते । तं से तत्तस्य जन्मांतरं परदारमुतिफलमिति संबंधः ॥ उतं -
भुज्यते यदनिच्छंती डिश्यमानांगनाशा ॥ तदेतस्याः पुरातन्थाः परदाररतेः फलम् ॥
अन्ये जमणिच्छत महिलां असं परि मुंजवे जहिच्छारा ॥
तह वि किलिस्सदि सो इति पठित्वा एवं व्याचक्षते - यदनिच्छंतीमवश महिलां परिभुक्ते यथेच्छया यक्ष तथा परिभुंजानोऽसौ निर्वृतिं न प्राप्नोति तत्तस्य क्लेशप्रतिरूपं परस्त्रीमुक्तिफलमिति । तथा चोक्तम्-यदयमकामयमानां कामयते योषित वलादवशाम् ॥
क्लेशमुपैति तथासौ तदस्य परदारगमनफलम् ||
अर्थ - पुरुषकी इच्छा न करनेवाली परंतु पुरुष के द्वारा जो बलात्कार किया गया उससे संक्लेशपरिणा मोसे युक्त होती है. वह उसका पूर्वजन्ममें परस्त्रीभोगका फल हैं ऐसा समझना चाहिये. अर्थत् जिसने पूर्व जन्म में जबरदस्ती
भावासः
६
१०२१