________________
लागाधना
परस्त्रीके सेवन में सुख नहीं. उसके विचारसे अशुभ कर्मके आस्रव आते हैं जिससे आत्माको कुगम दारुण दुःख भोगने पड़ते हैं.
परमहिलं सर्वतो वेरे वधबंधकलहधणनासं ।। पावदि रायबलादो तिस्से णीयल्लयादो चा! ९२७ ।। सर्वस्वहरण रोधं वधं यंध भयं कलिम् ।
तज्ज्ञानिपार्थिवादिभ्यो लमते शरदारिकः ।। ९४५ ।। विजयोव्या-परमहिलं सेवंतो परस्त्रियं सेवमानः, बरं, , बंध, कलह, धननाशं च प्राप्नोति राजमूलात् तस्याः वजनावर ||
परस्त्रीभाजोऽपायानाइमूलारा--तिम्से तस्याः ।
अर्थ-परस्त्रीका सेवन करने वालाको राजासे अथवा परस्त्रीके संबंधिओंसे वैर, रथ, बंध, कलह, धननाश वगैरह आपत्ति प्राप्त हो जाती है,
जदि दा जणेइ मेहुणसेवा पावं सम्मि दारम्मि । अदितिव्वं कह पाबं ण हुज्ज परदारसेविस्स ॥ ९२८ ॥ अनर्थकारणं पुंसां कलने स्वेपि मैथुने ।।
करोति कल्मषं घोरं परकीये न किं पुनः ।। ९४४ ।। विजयोदया-जदिता जण यदि तावन्जनयति मैथुनकर्मसया कि पापं खभायर्यायां । अतितीवं पापं कथं न भवेत् परवारसेविस्स परस्त्रीसेधिनः । अदत्तादानमहति द्वा यतो दोषी ॥
परवारसेविनस्तीव्रत्तरपापधंधमाहमूला:--अदितिव्यं अदत्तादानाबमासेवनदोषद्वयावेशादत्र तीयतरत्वमिति भावः।