SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ मृता रावना आवास: परकीयां स्त्रियं इण्टा किं कांक्षति विमूढधीः ॥ न हि तां लभते जातु पापमर्जयते परम ।। ५४० ।। विजयोदया-दण परकलत्तं परेषां कलत्रं हटा। कथं वा तत्प्रार्थयते जीयो निरस्तलज्जो ममेयं भवतीति । पतमा प्रार्थनामात्रादधिगतायो दुःस्व प्रामोति । पापं नियोगेनार्जयति । परदारान्प्रार्थयमानं जुगुप्सतेमलारा-किदधा कथं तावत् । णिनियो निर्लजः । तत्थ प्रार्थनामात्रप्राप्रे परकलने । च अदि उपार्जयत्येव ।। अर्थ—परतीको देखकर यह मनुष्य निर्लज्ज होकर कमी प्रार्थना करता है. यही मेरी होगी ऐसा गमझकर क्यों प्रार्थना करता है? प्रार्थना करने से तथा वह प्राम होने परभी दुःखही प्राप्त होगा और नियमसे पापोपार्जन होमा. आहट्टिदूण चिरमवि परस्स महिलं लमित्तु दुक्खेण ॥ . उप्पित्थमाविसत्थं अणिन्दं तारिस चेव ॥ ९२५ ।। अभिलष्य चिरं लम्ध्वा परनारी कथंचन ॥ अनिर्षसमषिश्वस्त सेवने ताहगेष सः ॥ ९४१ ।। विजयोदया-आहिण चिरमधि चिरकालमभिलष्यापि । परस्स महिलं परस्य महिला परस्य खियं । दुक्खेण लभितु क्लेशेन लभ्या । उपिपस्थं व्याकुलधविश्वस्तमनिर्वृतं चरणं रति क्रियाविशेषत्वेन नेयं। तारिसो भेष यथा तवैवामाप्तेः पूर्वमहप्तादयः पश्चावपि तथैवाससवन्दयत्वासादृशान्युरुयते ॥ परखीस विनमनुशोचति मलारा-आहिदूण अभिलष्य । विगं सोवास । उपिच्छविति पाढेऽपि स एवार्थः। अवीसत्थं अविश्वा|| समाकुलं वा । अणिब्बुदं असंतुष्टं । सेवमान इत्यध्याहारार्थक्रियायास्त्रीण्यपि विशेषगानि । तारिसो चेव पूर्वपदविवृतचित्त एवं भवति । उक्तं घ-- अभिव्य चिरं लब्धां परनारी कथं न च ।। अनिर्वत्तमविश्वस्त सेवने ताहगेव मः ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy