________________
महाराषना
१०१५
पण परिभवणियडिपारवादरिपुरोगसोगघणणासो ॥
विसयाउलम्मि सुलहा, सच्चे दुक्खावहा दोसा ॥ ९२९ ॥
विजयोदया - जंपणपरिभय जल्पनं परिमयः । यंवना परोक्षेऽपवादः । शत्रुः, रोमशोकी, धननाश इत्यादयः । बिसाउलम्मि सुलहा विषयाकुले सुलभाः सर्वेऽपि दुःखावड़ा दोषाः ||
मूलाश - पण दोषोद्धोषणं । नियडि निष्कृतिः वंचना । परिवाद परोक्ष अपवादः । विसयाउलम्भि विषया
कुले पुति ॥
अर्थ -- जो विषयसे दुःखित है ऐसे मनुष्यमें रागद्वेष, मोह, अज्ञान, कपाय, परदोषोंका कथन करना, परिणाम, इपी, स्पर्द्धा, हिंसा असत्यभाषण, अन्योंके गुण सहन न करना, चोरी और कलह ऐसे दोप उत्पन्न होते हैं. बडबडना, पराभव, फसाना: परोक्षमें निंदाकरना, रोग, शोक, धननात वगैरह दोष उत्पन्न होते हैं प्रायः ये सूत्र दोष कामी मनुष्य में सुलभतया उत्पन्न होते हैं
न केवलमा पत्र मिकरोति कामीति वदति-अवि य यहो जीवाणं मेहुणसेवाए होइ बहुगाणं ॥ तिलणालीए तत्ता, सलायवेसो य जोणीए || ९२२ ||
तिलनायामिव श्रियं सप्तलोहप्रवेशनं ॥
तिलानां देहिनां पीडा योग्यां लिंगप्रवेशने ॥ ९३८ ॥
विजयोदय अधिय हो जीवाणं । अपि च वहनां जीवानां श्रधो भवति । मैथुनसेवया । जोणी योग्यां । तिलैः पूर्णायां नायिकाय नमःशलाकाप्रवेश छ ।
दारा - अपि य अपि च । न केवलं मैधुन भजन्नात्मानमेत्र वैस्तैर्दोवैः कदर्थयति किं तर्हि योनिजंतू नपि बहून् हिनस्ति इत्यधिकमुच्यते इत्यर्थः । तत्ताय संपवेसे व तहाकायां प्रवेश्यमानायां विलपूर्णनालिकायां मिलानां वाधा यथेति संबंधः ॥ उक्तं च
लिनायामिव श्रियं तप्त लोहप्रवेशने ॥ तिलानां देहिनां पीटा योग्यां लिंगप्रवेशनात् ॥
भाश्वास:
१०१५