SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ S H . .. . मूलारावना भाभास मूलारा---किसदि कृपति क्षेत्रं वाहयतीत्यर्थः । लयदि लुनाति, मलेदि मर्दयति । तुण्णेदि तुण्णयति । विणदि वयति ।। अर्थ-विषयवश उच्चकुलीन मनुष्य गाता है, नाचता है. दौड़ता है, वीज बोता है, जमीन नांगरता है. महन करता है, कपंड सीता है, कपडे बुनता है, अपना और पत्नीका पोषण करने के लिये उपयुक्त कार्य करता है. सेवदि मिनादि खदि गोपडिमिमजावियं हयं हथि ।। वबहरदि कुणदि सिप्पं सिणेहपासेण वढबद्धो ।। ९१८ ॥ गोमहिषीहयरासभरक्षी काष्ठतृणोदकगोमयवाही ।। प्रेषणकंडणमार्जनकारी कामनरेन्द्रस्यास्ति मनुष्यः ॥ ९३१ ।। आयुधैर्विविधैः कीर्णा रणक्षोणी विगाहते ॥ लेखनं कुरुते दीनः पुस्तकानामनारतम् ॥ ९३२ ॥ संयुकां कर्षति नाणी गर्भिणीमिव योषितम् ॥ अधीत्य बहुशःशास्त्रं कुरुते शिशपाठनम् ।। ९३३ ।। शिल्पानि यहुभेदानि तनुत परतुष्टये ।। वित्त वचनां चित्रा वाणिज्यकरणोयतः ॥ ३४ ।। अवमन्य भवाम्भोधौ पतन बहुवीचिके ।। । किं किं करोति नो कर्म मयों मदनलंधितः ।। ९३५ ।। विजयोदया-सेवदि णियादि-सवति सस्यांतर्गतं तृणादिकमव । निजति, रक्षति गां, महिषी, अजाः, आधिक, ह, हस्तिनो वा । वाणिज्यं करोति । समस्तनैपुण्यं अतीव तत्कादिकं करोति कामिनीगतस्नेहभावेन रहयतः ॥ मूलारा-सेवदि गियादि सेवते नीचादिक । अधवा सेवदि राजादिसेवां करोति । णियादि निदयति सस्यांतगंत तृणादिकमुत्पाटयतीत्यर्थः । अजाविगं छागमे । बबाहरदि याणिज्यं करोति। सिप्पं शिल्प करकौशलं काष्ठचित्रादिकर्म । Leval
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy