________________
मूलाराधना
बावाद
विजयोवयर-बारसषासाणि दादशवर्षमात्र सहोषित्वापि कामादुरोपि । कामातुरोपि। मप्रासयागोरसंधीपः । किं ? गणिकायाः पापांगुष्ठमसन्तं ॥
मूलारा-संयसिसु सश्वासं फत्वा । ण णासीय न शातवान् । असंतं अषिणमानं अशोभनं वा शीर्णमित्यर्थः । गणियाए वेश्यायाः कायसुंदरीनाम्न्याः । गोरसदीयो मुनिनामेदं ॥
अर्थ-गोरसंदीव नामक अनि बारा वर्पतक एक कायसुंदरी नामक गणिकाके सहवासमें रहा था परंतु उस मणिकाके पावको अंगुठा नहीं था यह बात उसको मालूमही नही थी.
RAANATARAMATARA
१०१२
सीदं उण्हं तण्हं खुहं च दुस्सेज भत्त पंथसम ॥ सुकुमारो वि य कामी सहइ भारमवि गरुयं ॥ ९१६ ॥ सीनमुरणं सार श ला पनि असार ।।
दुःशयां सहते कामी बहने भारमुल्यणम् ॥ १२५ ॥ विजयोदया-नीद उगई तण्ठं शीर्त, गणं, ताणां 1 शुधा दुःशयनं. दुगहारं कृतं, अध्वगमनश्रमं च सहते। का। समारोपि गुरुमपि भावहति ॥
गुलारा-दुस्सेज भक्त दुःशयनं दुहारं च । पंथ समं मार्गगमनखदप ॥
अर्थ-ठंडी, ऊन, प्यास, भूख, खराव शय्या, खराब आहार, और मार्गश्रम इन सबको कामी मनुष्य सहता है. वह मुकुमार होनेपर भी बहा भार धारण करता है..
गायदि पाच्चदि धावदि कसइ ववदि लवदि तह मलेइ णरो ।। तुण्णइ उण्णइ जाचइ कुलम्मि जादो वि विसयवसो ॥ ९१७ ॥ क्षुप्यते कृष्यते लूयते पूयते प्राप्यते पायते सीप्यते पिश्यते ।
जियते भिद्यते क्रीयते दीर्यते रव्यम्यते रज्यते सज्यते कामिना ।। ९३० ॥ बिजयोदया-गायदि पादि-गायति, नृत्यति, धावति, ऋषति, धपति, लुनाति, मईयति, सीव्यति, पट्टयमादिवयनं करोति । याचते कुलप्रसूतोऽपि सम्बिषयमुपगत भात्मानं मास् च पोषयितुं ।।