________________
मूलन
आश्वास
अर्थ-कलीन जिसकी निंदा करते हैं ऐसा कर्म-कृत्य वह विषयी पुरुष अभिमानको तिलांजली देकर करने लगता है. उच्छिष्टभाजनादिक कार्य नीच कार्य है. ऐसे कार्य वह करता है. कुलीन ऐसा वारत्रिक नामक यतिने नाचनेवाली स्त्रीके निमित्त निंद्यकर्म किये थे. यह उदाहरण है,
सूरो तिक्खो मुक्खो वि, होइ बसिओ जणस्स सधणस्स | विसयामिसम्मि गिद्धो माण रोसं च मोत्तूणं ।। ९१० ।। कामी शरोऽपि तीक्ष्णोऽपि मुख्योपि भवति स्फुटम् ।।
विगर्चः श्रीमतो वश्यो वैद्यस्य गवानिव ।। ९२४ ।। विजयोदया-सुरो तिफ्नो मुक्खो कि होइ सूरस्तीक्ष्णो मुस्योऽपि धनिनो जनस्य घशवर्ती भवति । विषयाभिलाषे लुब्धः वः अभिमान रोपं मुफ्वा ॥
मूलारा-तिक्खो असहनः । मुक्खो मुख्यः, प्रधानः, बसिगो वशवर्ती ॥
अर्थ-विषयाभिलाषी होकर शूर, निपुण और मुख्य ऐसा भी पुरुष विषयवश होकर मान और रोषको छोडकर धनिक जैसे नचाते हैं वैसा नाचता है.
माणी वि असरिसरतवि चडुयम्म कुणदि णिच्चमविलज्जो ॥ मादापिदरे दासं वायाए परस्स कामेंतो ।। ९११ ।। विधत्त घाटु नीचस्य कुलीनो मानवानपि ।।
मातरं पितरं वाचा दासं कुर्वन्नपत्रपः ॥ ९२५ ॥ विजयोदया-माणी वि असरिसस्म विमानी असशस्यापि । चाटुं करोति । वाचा आत्मीयां माता पितरं वा दायमापादयति । तवाहं दामो गृह मन्त्रामीति बदम्परं कामयमानः॥
लाग---अमरिभास बिनीचस्यापि । बटुकम्म चादकारपूर्वक कम पाहमर्दनादिक । अविलजी निर्लजः ना । कामेता कामयमानः कुवन इत्यर्थः । मम गाता नब दासी मम पिता तम दास इति कथयन । उक्त च