________________
मूलाराधना
२००६
यूराण अध्याय गुरुमं भ्रातृशिष्यो वा । गण स्वशिष्यवृदं । संघ चातुर्वर्ण्यम्। परिणीओ प्रतिकूलः । कलि दोषः ||
अर्थ — कामदोष से व्याप्त हुआ पुरुष आचार्य, उपाध्याय, गुरु और शिष्यवर्ग और अपने सहाध्यायी, चातुर्वर्ण्य और संघ प्रतिकूल होता है.
काम त्यो पुरिसो, तिलोयसारं जहदि सुदलाभं ॥ तेलोकपूइदं पि य मापं जहदि विसयंधो ॥ ९०४ ॥
रम्यं त्यजति विषयांघः ॥
माहात्म्यं भुवनस्यतिं श्रुतलाभं च सुचति ॥ संतृणावया सारं मोहाच्छादितचेतनः ॥ ९१८ ॥
विजयोदय-कामग्यत्यो कामग्रस्तः । त्रैलोक्यसर्वसारमपि घुसलामं जहाति । वैलोक्येन पुंसित माहा
मूलारा— स्पष्टम् ।
अर्थ — कामग्रस्त मनुष्य त्रैलोक्यमें सर्वोत्कृष्ट और साररूप ऐसे बुतज्ञानके लाभको छोड़ता है. त्रैलोक्यसे पूजनीय ऐसा भी अपना माहात्म्य वह कामग्रस्त होकर खो बैठता है.
तह बिसयामि सघत्थो, तणं व तवचरणदंसणं जहर | विसयामिसगिरस हु, गत्थि अकायव्वयं किंचि ॥ ९०५ ॥ जीर्ण तृणमिय मुख्यं चतुरंग विमुचतः ॥ नाकृत्यं विद्यते किंश्विजिघृक्षोर्विषयामिषम् ॥ ९६९ ॥
विजयोदयात चिसामित्थो विषयामिपलंपटः तृणमिष तपश्चरण दर्शन व जहाति । विश्यामि पलंपटस्य नास्त्यका किंचियः ॥
मूढांरा-- आमिस आहारः । चत्यो पदः ॥
अवासः
१००६