________________
मूलारापना
आश्वास
१००५
विजयोदया-णीचो व गरो मीन एव नरः छतमपि यमुपकारं न गणयति । कुलपुत्रोऽपि सन्कामोन्मत्तो लज्जावानपि पूर्व रिपतलग्जो भवति । - मूल- -- . गोदो मधुलोन इव । अत्तयो टीना ।।
अर्थ-नीच मनुष्य सज्जनोने किये हुए उपकारको भूल जाता है वैसे कामपीडित मनुष्य प्रथम लज्जाबान होता है परन्तु अन्त में वह लज्जाको तिलांजलि देता है.
काभी सुसंजदाण वि रूसदि चोरो व जग्गमाणाणं ॥ पिच्छदि कामग्धत्थो हिदं भयंते व सत्त व ॥ ९०२ ॥ स्तनो या जागरूकेभ्यः संयतेभ्यः प्रकुप्यति॥
हितोपदेशिनं कामी द्विषन्तमिव पश्यति ।। ९१६ ॥ विजयोदया-कामी सुसंजदाप बि कामी सुसंयतानामपि हच्यति । जाग्रता चोर व कामप्रस्तः, प्रेक्षते हितं प्रतिगादयतः शत्रुरिय ॥
मुलारा- कम्मग्यस्थो कामप्रस्तः ।।
अर्थ-कामी मनुष्य संयमी मनुष्योंपर रुष्ट होता है जैसा चोर जागरण करनेवाले पुरुष पर रुष्ट है. जो मनुष्य उसको हितका उपदेश करते हैं उसको कामीपुरुष शत्रुके समान गिनता है.
आयरियउबझाए कुलगणसंधस्स होदि पडिणीओ ॥ कामकलिणा हु वत्थो धम्मियभावं. पयहिदणं || ९०३ ॥ सूर्योपाध्यायसंघानां जायते प्रतिकूलिकः ॥
धार्मिकत्वं परित्यज्य प्रेर्यमाणो मनोभुवा ।। ९१७ ॥ विजयोदया–अगरियउवझायग आचार्याणां अध्यापकानां, कुलस्य गुरुशिष्यवर्गस्य, गुरुधर्मभ्रातृशिष्याणां वा। चातुर्वर्ण्यस्य या संयस्य च भवति प्रतिकुल कामकलिना ग्रस्तः धार्मिकत्वं विहाय ॥
१६.