SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ मूलारापना मूलारा-संतो सन् । कललये अग्नितामतामादित्रवे । अरत्यग्निजाले पीताग्नितप्तताम्रद्रय इवान्तवलति सति कामचिंताभिर्विशिष्टः सन् काममहाविष्टः पुरुषः परितप्यते । इति पदघटना । उक्तं च कामोन्मत्तो भवश्चिचे चिंताभिर्दह्यते नरः॥ अरत्यग्नौ ज्वलत्युच्चैस्त ताम्रद्रयो यथा ।। मूलारा-बयणपहिचत्तिकुसलत्तणं बचनप्रतिपत्तिवाक्पाटवं । कुशलत्वमर्थनैपुणं बचनप्रतिपत्तौ वागुपन्यासे प्रावीण्यं वा । सत्थपहदा शास्त्रक्षुण्णा । तिक्खा तीक्ष्णा ।। अर्थ-कामवेदनासे मनुष्य उन्मत्त होकर चिंतामे हम्भ होता है. जैसे शमी तपाहुआ तांबेका मोला जलता है वैसा यह कामीपुरुष कामचिंतासे अरतिरूप अग्रामें हमेशा जलता है. SANSKRIT कामादुरो णरो पुण कामिजते जणे हु अलहंतो ॥ धत्तदि मरिंदुं बहुधा मरु पवादादिकरणेहिं ॥ ८८९ ॥ मंदायते मतिर्याति सद्यो बचनकौशलं ॥ मदनेन ज्वरेणेव बाधितस्य वितापिना ।। ९०२ ॥ काम्यमानं जनं कामी यदा न लभते कुधीः ॥ मुमूर्षति तदोद्विग्नो नगप्रपतनादिभिः ॥ ९०३ ॥ विजयोदया-फामादुरो कामानुरी नरः । स्वाभिलरित अने अलमान चष्टत यहुधा मर्तु । पर्वतोदधिनिपातन तरशाखावलंबनन, अग्निप्रवेशानिना वा || मुलारा-घत्तदि चेष्टते । गोपति वा । मरुष्पवादाविकरणेहि गिरिप्रपाताशुपायैः । उक्त च काम्यमानं जनं कामी यदा न लभते कुधीः ॥ मुमूर्षति तदोद्विग्नो जगप्रपतनादिभिः ।। . अर्थ-कामातुर मनुष्य को अपना मिय मनुष्य न मिलनेस अर्थात उसको इष्ट स्त्री की प्राप्ति न होनेसे
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy