________________
मूलाराधना
आश्राम:
९९५
दृश्यते भुवने दोषा यावन्तो दुःखदायिनः ॥
पुरुषस्य क्रियन्ते ते सर्व मैधनसंज्ञया ।। ८९४ ।। घिजयोदया-जादिया किर दोसा इत्यादिना यार्थतः किल उन्मस्य । दुढाबद्दा दुःलावहा भत्रति दोग हिंसादयस्तासर्वारपि आवहति मैथुनसंज्ञा मनुष्य स्य ।
कामदोपान्गाथापंचपंचादातोत्तरबंधन व्याचिच्यायुगदी तल्लामान्यसंयमाथागाहमूलारा-दोसा हिंसादयः । आवहाद करोति । मेहुणसण्णा योन्यादौ रंतुमिच्छा काम इति यावत्र : कामकृत दोषोंका वर्णन आचार्य विस्तारसे कत है
अर्थ--- इहलोको और परलोक में जितने दुःख देनेवाले हियादिक दोष उत्पन्न होता है य गय काम संत्रास अथीत मथुन की इच्छाम उत्पन्न होने हैं.
Pawar मचाया
।
कामादुरोल
ध्याय
सोयदि विलपदि परितप्पदीय कामादुरो विसीयदि य ॥ रतिदिया य गिदंण लहदि पज्झादि विमणो य ॥ ८८४ ॥ ध्यायनि शोचति सीदति रोदिति, वल्गति भ्राम्यति नत्यति गायति । क्लाम्यति माधति रुक्ष्यति तुष्यति, जल्पति कामयशो विमना यहु ॥५५॥ स्थियते विद्यते तप्यते मुद्यते, याचते सेवते मोदते धावते॥
मुंचते गौरवं गाहते लापर्व, किं न मयों विधत मनोजातुरः॥ ८९६ ॥ विजयोक्या सोयदि विलपदि शोचते, बिलपति । परितप्यते । कामातुरो विसीयवि य कामातुरो विपीदति च न विनं निहां न लभते । पसादि घिमगरको भवति ।।
कामात इदमिदं करोतीति प्रबंधेनाभिधत्ते
मूलारा०-सोयदि शोक याप्ति । विलवदि बिलापं करोति । विसीददि विसूरयति । पजमादि प्रबंधन स्मर तीष्टनियं, विस्मरति या धर्मादिकम् ।
अर्थ-कामसे पीडित मनुष्य शोक करता है, रोता है, पश्चात्ताप करता है और खिम्न होता है. उसको
NEWS