________________
मूलाराधना
आधार
RATARA
।
स्त्रीविषयो रागोऽब्रह्म स च तत्प्रतिपक्षभूतवैराग्येन नाशयितुं शक्यत इति मत्या वैराग्योपायकथनाया बरे
कामकदा इस्थिकदा दोसा असुचित्तबुद्रुसेवा य ॥ संसग्गीदोसा वि य करंति इत्थीसु वेरग ॥ ८८२ ॥ दोषाः कामस्य नारीणामाशीचं वसंगतिः ॥
संगदोषाश्च कुर्वति स्त्रीवैराग्यं तपस्विनः ॥ ८५३ ॥ विजयोदया-कामकदा स्थिकदा कामकृताः स्त्रीकृताच दोषाः । अशुचित्व, वृदसेषा, संसर्गदोपाव कुर्वन्ति स्त्रीषु वैराग्यं ॥
स्त्रीविषयरागलभणमब्रह्म श्रीवैराग्यात्मकतत्प्रतिपक्षभावनाषष्टभानिष्ठापयितुं शक्यते इति स्त्रीवैराग्योपायपंचकमुप्तरत्र प्रबंधन प्रपंचयितुमादौ तदुदिशति
मूलारा०-कामकया फंदर्पण निर्मिताः । दोसा अपराधाः । पुंसोऽवकारा इत्यर्थः । असुचिन अमेध्यत्वं देहस्य । बुट्टसेघा झीलघुद्धानामुपासना । संसम्मीदोसा स्वीसांगत्यकृतापकाराः । एते पंचतये भाग्यमानाः स्त्रीषु वैराग्यं जनयन्ति । मोक:
कामांगनांनासंगदोपाशीचानि भावयन ॥
कृतावसंगतिः श्रीपु विरक्तो प्रल बृहया ॥ एवमुपक्षेपगाधाः पद् ॥
स्त्रीविषयके रागभावको अब्रान कहते हैं यह इसके प्रतिपक्षभूत वैराग्यसे नष्ट होता है. ऐसा समझकर वैराग्यके उपायोंका आचार्य कथन करते है.
(अर्थ-कामदोप, स्वीकृत दोप, शरीरको अपश्त्रिता, पदोंकी मेवा, और संसगदोष इन पांच कारपासें खियामें वैराग्य उत्पन्न होता है.) कामकतदोपनिरूपमा उत्तरण प्रयोग कियो
जात्रइया किर दोसा इहपरलोए दुहावहा होति ।। सन् वि आवहदि ते मेहुणसण्णा मणुस्सस्स ॥ ८८३ ॥
१०४