________________
मूलाराधना
९९२
पर्याय उनको अब्रह्म कहते हैं एसे अब्रममें चर्या करना अर्थात् अभिलापा करना यह अग्रमचर्य है.
मश्विासः २ बत्थिाय मोक्यो-अपने इंद्रियमें विकार होना, अर्थात् अपने लिंगमें विकार होना यह स्थिर और II हह होना.
५ वृष्यरससेवा-जिससे शरीरमें चल बढेगा, वीर्यवृद्धि होगी, ऐसा आहार और एसे रसोंका सेवन करना.
संसक्तद्रव्यसेवा-वियोंके शय्या वगैरह पदार्थोंका सेवन करना-उपभोग लेना. स्त्रीके शरीरका स्पर्श जैसे कामियोंको प्रीति उत्पन्न करता है वैसे उनके शम्यादिक पदार्थों का स्पर्श भी कामिओंको हर्प उत्पन्न करता है.
५ तारिदिगालोचन---परियाक सुंदर अंगोका अवलोकन करना.
सकारो संकारो अदीदसुमरणमणागदमिलासे ।। इबिसयसेवा वि य अब्बभं दसविहं एदै ॥ ८८० ॥ गद्य-स्त्रीरुपायभिलाषअस्तिमोक्षणवृष्याहारसेवनतत्संसक्तद्रव्यानुरागतद्वरांगनिरीक्षणसत्कारसंस्कारादरतातीतरतस्मरणानागताभिलषणेष्ट
विषयनिषेवणस्वरूपं दशविधमन्ब्रह्म मतव्यम् ॥ ८९१ ॥ विजयोदया सकारो सत्कारः सन्मानना । सत्र तनुरागप्रतितः संकारो संस्कारःतासां वनमाल्यादिभिः । अदीदसुमरपां अतीतकालवृत्तिरतिक्रीडास्मरणं । बाणागदभिलासा भविष्यति काले एवं ताभिः कीड़ो करिष्यामि इति स्पमिलाषः । यिसयसेवा वि याविषयसबापि च । अधर्भ दसविध पदं भामा दशप्रकारमाहीतत् । अक्षीणरागस्य पदब्योपयोगादागवती भवतः । तेन सवस्योश्योगः, परद्रपालयन, शानश्रद्धानमिति वीतरागतादिषु चरण ब्रह्मचर्य ततोऽस्यदिदं वशविधमनम्हेति निरूपितं ।।।
मूलारा-सकारो पूजा । सम्माणो परांबराभरणाधुपचारः। अदीवसुमरण अतीतकालधृत्तसंभोगस्मरणं । अणागदभिलासो भविष्यति काले ताभिः सईवं क्रीविच्यामीत्येवमादिमनोरथः। छुषिसयसेवा मनोवांछितसौधोधानायुपयोगः । तथा चाबोचाम धर्मामृते
मा रूपादिरस पिपास सुरशा मा बस्तिमोक्षं कृथाः ।। दृष्यं श्रीशयनादिकं च भज मा मा दा परांगे शं॥