________________
आश्वा
मलाराधना
९८७
विधाय पुरुषः स्तेयं नारकी वसतिं गतः।।
सहते वेदनास्तत्र चिरकालं सुदासहाः ।। ८८२।। विजयोदया-परलोगम्मि य चोरो करेदि परलोके चौरः करोत्यात्मनो नरके वसति । कीहरभूतो यत्र नरकेषु मुचिरं दीर्घकालं पच्यमानः तीवषेवना अनुभवति ।
अर्थ-चोरीके पापसे मरकर चोर नरकमें जाता है, उत्पम होता है. और दीर्घ कालतक पचता हुआ तीन वेदनाओंका अनुभव करता है.
तिरियगदीए वि तहा चोरो पाउणदि तिब्बदुक्खाणि ॥ पाएण णीयजोणीसु चेव संसरइ सुनिरपि ॥ ८७२ ।। लभते दारुणं दुःख स्तनम्तियंग्गतायपि ।
प्राप्नोति प्रायशः पापो योनी नीचाममा चिरम् ।। ८८३ ।। विजयोदया-तिम्यिगदी ति दहा तिर्यग्गनायपि चौरः नाप्नोति तीवाणि दुःखानि । प्रायेण नीचयोगियय संसरनि सुचिरमपि ॥
अर्थ-चार पापकर्मसे पशुगति में जन्म लेकर तीव दुःखोंका दीर्घ कालतक अनुभव लता हुआ भ्रमण करता है और प्रायः नीच पशुओमे--अथात कुत्ता, सुवर, गधा इत्यादिकाम तथा विकलत्रयादिक योनिमें भ्रमण करता है,
माणुसभवे बि अस्था हिदा व अहिदा व तरस णस्संति ॥ ण य से धणमुवचीयदि सयं च ओलदि धणादो ।। ८७३ ॥ नत्वेऽहता हूता चार्थाः पलायंतेऽखिलाः स्वयम् ॥
न चीयंते प्रयत्नेऽपि स्वयं यास्यति वा ततः ।। ८८१ ।। विजयोक्या-माणुसभये वि मनुष्यमयेऽपि तस्य अर्धा तश्यन्ति हता था अष्टता था। न चोपयाति संचय धनं, तस्य उपचितेऽपि धने स्वयं तलादपयाति धनात् ॥