________________
मंगल स्तोत्र भगवतं महावीरं, नौमि सत्त्व हितकरम् । तीर्थ प्रवर्तते यस्य, विषमेऽपि कलो युगे ॥१॥ जिनेवाः समुत्पना, गणीन्द्र कुण्ड संचिताम् । सप्तभंग तरंगां तो, वाग्गंगां स्तौमि निर्मलाम् ॥२॥ सबै तपोधनाः पूज्या स्त्रिरत्नः सुविभूषिताः । मयाशिलाते नित्यं, कुर्वन्तु मलगालनम ॥३॥ माराधनाविधिर्येन, वणिता सुमनोहरा । भक्तित्रयेन सं स्तोध्ये, शिवकोटि मुनीश्वरम् ॥४॥ मरणकण्डिका ग्रन्थः गीर्वाण्यां येन स्थितः । सरि रमितगत्यार्य: स्तयते भवाहानये ॥५॥ श्री शान्तिसागराचार्य, कायथस्य विनाशकम् । मुनितारागरणे सोमं नमस्यामि विशुद्धितः ।।६।। श्री धीरसागराचार्य, क्षुल्लिका व्रत दायिनम् । मनसि स्मरणं कृत्वा, नमामि बहु भक्तितः ॥७॥ महाखत प्रदातारं, शिबसिन्धु मुनीश्वरम् । त्रियोगेन प्रदेऽहं तपसा समसंकृतम् ।।८॥ धर्मसागर नामानं, सरि स्तोव्येऽधशान्तये । सोमवत् स्वभावो यस्य, घचनममृतोपमम् ।।। बह शास्त्रेष नपुण्यं, धत्ते यो गणनायकः।। स्तुवे तं विभक्तितो नित्यं, सूरिमजितसागरम् ॥१०॥ मरणकण्डिका नाम्नः ग्रन्थस्यास्यानुवादनम् । तस्यादेश वनाहं, कुवं स्वज्ञान शुद्धये ।।११।। नाम्नी ज्ञानमती मायर्या जगन्मान्यां प्रभाविकाम् । अनेक ग्रन्थ प्रणेत्री मातरं तां नमाम्यहम् ॥१२॥