SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ८. जीवन्धरधम्पू ९. धर्मशर्माभ्युदय ९. जीवन्धरचम्पू यथा यथा जीवकयामिनीशो विवृद्धिमागाद्विलसत्कलापः । तथा तथार्धत मोदवाधि उदयदुच्चैः स्तनवप्रशालिनतदङ्गकन्दर्पविलासवेश्मनः । वरोरुयुग्मं नवतप्तकाञ्चन आधारभूमि ३ १०. धर्मशर्माभ्युदय रुद्रलमूरम्य निकायभर्तुः ॥ - लम्भ १. पलोक ९९ मनोजगेहस्य तदङ्गकस्य ऊरुद्वयं स्तम्भनिभं विरेजे १०. जीवन्धरचम्पू पतिस्तम्मनिभं व्यराजत ॥ -- सर्ग २, श्लोक ४१ वक्षोजवप्रेण विराजितस्य । ललामलेखाशकलेन्दुनिर्गलत् ११. धर्मं शर्माभ्युदय प्रतप्तचामीकरचारुरूपम् ॥ लम्भ ३, तदीयनासा द्विजरत्नसंहते ११. जीवन्धरचम्पू सुषोरुधारेव घनत्वमागता । नासा तदीया मुखचद्रनिम्बाद्विनिर्गतव्यसुधोश्वारा । घनत्वमाप्तेवरदालिमुक्ता स्तुव कान्त्या जगदप्यतोलयत् ॥ सर्ग २, एलोक ४३ - कपोललावण्यमयाम्युपत्वले मणी-तुलायष्टिरिव व्यलासीत् ॥ लम्भ ३, श्लोक ६४ श्लोक ५५ पतत्सतृष्णा खिलनेत्रपत्रिणाम् । ग्रहाय पाशाविव वेषसा कृती तश्रीयकर्णी पृथुलांसघुम्बिनी ॥ सर्ग २ श्लोक ५७ P जनदृपक्षिवन्धाय पाशी कि वेधसा कृतौ ! तत्कण बुत्पलव्याजाज्जनदृक् पक्षिरक्षिणी ॥ --लम्भ ४, श्लोक ६६ १७
SR No.090271
Book TitleMahakavi Harichandra Ek Anushilan
Original Sutra AuthorN/A
AuthorPannalal Sahityacharya
PublisherBharatiya Gyanpith
Publication Year
Total Pages221
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy