________________
८. जीवन्धरधम्पू
९. धर्मशर्माभ्युदय
९. जीवन्धरचम्पू
यथा यथा जीवकयामिनीशो विवृद्धिमागाद्विलसत्कलापः । तथा तथार्धत मोदवाधि
उदयदुच्चैः स्तनवप्रशालिनतदङ्गकन्दर्पविलासवेश्मनः ।
वरोरुयुग्मं नवतप्तकाञ्चन
आधारभूमि
३
१०. धर्मशर्माभ्युदय
रुद्रलमूरम्य निकायभर्तुः ॥ - लम्भ १. पलोक ९९
मनोजगेहस्य तदङ्गकस्य
ऊरुद्वयं स्तम्भनिभं विरेजे
१०. जीवन्धरचम्पू
पतिस्तम्मनिभं व्यराजत ॥ -- सर्ग २, श्लोक ४१
वक्षोजवप्रेण विराजितस्य ।
ललामलेखाशकलेन्दुनिर्गलत्
११. धर्मं शर्माभ्युदय
प्रतप्तचामीकरचारुरूपम् ॥ लम्भ ३,
तदीयनासा द्विजरत्नसंहते
११. जीवन्धरचम्पू
सुषोरुधारेव घनत्वमागता ।
नासा तदीया मुखचद्रनिम्बाद्विनिर्गतव्यसुधोश्वारा ।
घनत्वमाप्तेवरदालिमुक्ता
स्तुव कान्त्या जगदप्यतोलयत् ॥ सर्ग २, एलोक ४३
-
कपोललावण्यमयाम्युपत्वले
मणी-तुलायष्टिरिव व्यलासीत् ॥ लम्भ ३, श्लोक ६४
श्लोक ५५
पतत्सतृष्णा खिलनेत्रपत्रिणाम् ।
ग्रहाय पाशाविव वेषसा कृती
तश्रीयकर्णी पृथुलांसघुम्बिनी ॥ सर्ग २ श्लोक ५७
P
जनदृपक्षिवन्धाय पाशी कि वेधसा कृतौ !
तत्कण बुत्पलव्याजाज्जनदृक् पक्षिरक्षिणी ॥ --लम्भ ४, श्लोक ६६
१७