SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ५. धर्मशर्माभ्युदय सा भारतीय चतुरालिगभीरमर्थ वेलेव गूहमणिमण्डलमम्बूराशेः । पौरन्दरी दिगिय मेरुतिरोहितेन्दु गर्भ तदा नुपवधूर्दघती रराज ||--सर्ग ६ ५. जीवन्धरचम्पू सा मरपालसता महाकविमारतीव गम्भाश, भारतजरसीद राजहंसम्, रत्नाकरवेलेव मणिम्, पुरन्दरहरिदिवेन्दुमण्डलम् । -पृ. २३ ६. धर्मशर्माभ्युदय उत्सातपङ्किलबिसाविव राजहंसी शुभ्री सभृङ्गवदनाविव पद्मकोषौ । तस्याः स्तनौ हृदि रसैः सरसीव पूर्णे संरेजतुर्गवलभेचकच्चुकायो 11-सर्ग ६, श्लोक ८ ६. जीवन्धरचम्मू श्यामाननं कुचयुगं दधती वधूः मा पाथोजिनीव मधुपाश्चितकोशयुग्मा । पङ्घास्यहंसमिथुना सरसीव रेजे लोलम्बचुम्बितगुलुच्छयुगा ललेव ।।-लम्भ १, पद्य ५८ ७. धर्मशर्माभ्युदय एकेन तेन बहिना स्वबलेन तस्या भक्त्वा अलित्रयमवर्धत मध्यदेशः । ................ .................................. .... || सर्ग ६, एलोक ७ ७. जीवन्धरचम्पू मध्यदेशश्चकोराक्ष्याः शिशुमा बलिमा तदा । मङ्कत्या वलित्रयं राशस्तापेनाभूत्समं गुरुः । लभ १, श्लोक ६० ८. धर्मशर्माभ्युदय चित्रं किमेलभिजनयामिनीपति मंथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा लथासिलं प्रमोदधिर्जगदप्यपूरयत् ।।-सर्ग ९, श्लोक २ महाकवि हरिचन्द्र : एक अनुशीलन १.६
SR No.090271
Book TitleMahakavi Harichandra Ek Anushilan
Original Sutra AuthorN/A
AuthorPannalal Sahityacharya
PublisherBharatiya Gyanpith
Publication Year
Total Pages221
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy