________________
५. धर्मशर्माभ्युदय
सा भारतीय चतुरालिगभीरमर्थ
वेलेव गूहमणिमण्डलमम्बूराशेः । पौरन्दरी दिगिय मेरुतिरोहितेन्दु
गर्भ तदा नुपवधूर्दघती रराज ||--सर्ग ६ ५. जीवन्धरचम्पू
सा मरपालसता महाकविमारतीव गम्भाश, भारतजरसीद राजहंसम्,
रत्नाकरवेलेव मणिम्, पुरन्दरहरिदिवेन्दुमण्डलम् । -पृ. २३ ६. धर्मशर्माभ्युदय
उत्सातपङ्किलबिसाविव राजहंसी
शुभ्री सभृङ्गवदनाविव पद्मकोषौ । तस्याः स्तनौ हृदि रसैः सरसीव पूर्णे
संरेजतुर्गवलभेचकच्चुकायो 11-सर्ग ६, श्लोक ८ ६. जीवन्धरचम्मू
श्यामाननं कुचयुगं दधती वधूः मा
पाथोजिनीव मधुपाश्चितकोशयुग्मा । पङ्घास्यहंसमिथुना सरसीव रेजे
लोलम्बचुम्बितगुलुच्छयुगा ललेव ।।-लम्भ १, पद्य ५८ ७. धर्मशर्माभ्युदय
एकेन तेन बहिना स्वबलेन तस्या
भक्त्वा अलित्रयमवर्धत मध्यदेशः । ................
.................................. .... || सर्ग ६, एलोक ७ ७. जीवन्धरचम्पू
मध्यदेशश्चकोराक्ष्याः शिशुमा बलिमा तदा ।
मङ्कत्या वलित्रयं राशस्तापेनाभूत्समं गुरुः । लभ १, श्लोक ६० ८. धर्मशर्माभ्युदय
चित्रं किमेलभिजनयामिनीपति
मंथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा लथासिलं प्रमोदधिर्जगदप्यपूरयत् ।।-सर्ग ९, श्लोक २
महाकवि हरिचन्द्र : एक अनुशीलन
१.६