SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १. धर्मशर्माभ्युदय अपारसंसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे। इतीव यो द्वि-विदिवाकरेन्दु ब्याजेन पत्ते चतुरः प्रदीपान् ।-सर्ग १, श्लोक ३५ १. जीवन्धरचम्पू पारसंसारसन्तमसान्धीकृतजीवलोकस्य पुरुषार्थवतुष्टयप्रकाशनायेव दिवाकर युगलनिशाकरयुगलग्याजेन प्रदीपचतुष्टयमाबिभ्राणे । -पृष्ठ ४ २. धर्मसर्माभ्युदय जनैः प्रतिग्रामसमीपमुच्चः कृता वृषाव्यधरवान्यकूटाः । दादास्तासन्यःय निराशा नवानि नोः ॥-सर्ग १, श्लोक ४८ २. जीवन्धरचम्पू उदयास्ताचलमध्यसंचारखिनस्य सरोजवन्घोविनमाय वेधसा विरचितरित्र धरा घरैर्धान्यराशिभिरुद्भासितम् । -पृष्ठ ५ ३. धर्मशर्माभ्युदय कल्पद्रुमान कल्पितदानशीलान् जेतुं फिलोत्तालपतत्रिनादः । आहूय दूराद्वितरन्ति वृक्षाः फलान्यचिन्त्यानि जनाय पत्र 11-सर्ग १, श्लोक ५५ ३. जीवन्धरचम्पू अतिदूरप्रवृद्धशाखाविलसिलकैतवेन हस्तमुदस्य विचित्रपतत्रियिरुतः कल्पपादपान् जेतुमिवाहूयमानः । -पृ.५ ४. धर्मशर्माभ्युदय वृद्धि परामुदरमाप यथा यथास्याः श्यामाननः स्तनभरोऽपि तथा तथाभूत् । यदा नितान्तकठिनां प्रकृति भजन्ती मध्यस्थमप्यु दयिनं न जडाः सहन्ते । -सर्ग ६, श्लोक ५ ४. जीवन्धरचम्पू यथा यथासीदुदरं विवृद्धं तथा तथास्याः कुचकुम्भयुग्मम् । बयामानमत्वं सममाप राज्ञा स्वप्नस्य पाकादनुतापक; 11--लम्भ १, श्लोक ५६ संवृद्ध मुदरं वीक्ष्य तत्स्तनौ मलिनाननौ । न सहन्ते हि कठिना मध्यस्थस्यापि संपदम् ॥--लम्भ १, श्लोक ५७ आधारभूमि
SR No.090271
Book TitleMahakavi Harichandra Ek Anushilan
Original Sutra AuthorN/A
AuthorPannalal Sahityacharya
PublisherBharatiya Gyanpith
Publication Year
Total Pages221
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy